पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
गोपीगीतार्थकौमुदीसहिता-


अतः परमनुकम्पायां कः स्यात्, अशुल्कदासिका इत्येवच्छेदः स्यात्तथा सति निषेधबोधो । न स्यादित्यपिनाशङ्कनीयम्। बन्धन- मुक्ता अप्युदरम्भरयः सत्यो दासीकर्मैव कुर्वन्ति न तु तपस्यन्ति, तदपि शुल्केनैव न तु दयापराः। अतक्षा तक्षावत्तासां गौणदासी. त्वमस्त्येव । किञ्चानादिव्यवस्थामपह्रोतुं कोऽपि न शक्नोति। यतो दासीत्वव्यवह्रतिरनादिव्यवस्था, शुल्कमुक्ता अपि न स्वकर्म मुञ्चन्ति जातिव्यवहारस्तु कर्मणैत्र, यतः 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति श्रूयते । ब्राह्मणोऽपि यदि जात्यन्तरवर्ति कर्म कुर्वञ्जात्यन्तरत्वेन प्रतीयते । अतो वयमशु- ल्कदासिका इत्युक्त्यैव नाथस्य दासिकागामित्वं विनिन्ध रत- मपि विनिन्दितं सन्निषेधं व्यवस्थापयतीति प्रघट्टकार्थः। पूर्वं रतंदास्याम इत्यूचुः,पश्चाद्विचार्य निषिषिधुरतोऽलङ्कतिराक्षेपः ॥२५॥यद्वा सुरतनाथतेइत्यत्र हेसुर! हेदेव! हेत!अस्मद्दुकुलचोर! हेन !+हेबुद्ध ! एतेन बुद्धावतारोऽपि तवैवेति सूचितम् ॥२६॥ यद्वा ना पुमान् भवान् पुरुषपदवाच्यः, अथ मङ्गलरूप मङ्गला


 *सुरतं नैव दास्याम इति पूर्वोक्तनिषेधः ।

  1. दास दाने पचायजन्तात्कुत्सिते के टापीत्वम् । यद्वा ण्वुलन्तः,शब्दार्थ-

सम्बन्धस्य नित्यत्वादबान्धनमुक्तत्वेऽपि स्वार्थम्प्रदर्श्यन्त्यो दासीकर्म कुर्वन्ति । प्रासां नीचत्वगोधनायैव समानार्थकत्वेऽपि दास्मृधातुमुल्लध्य दासृधातुमेव पपाठ श्रीवादरायणः।

 +"नकारः सौगते बुद्ध" इति कोशः ।