पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
गोपीगीता-

॥२२॥ यद्वा हे निग्रहानुग्रहसमर्थ! ॥ २३ ॥ यद्वा सुरतं मैथुनं नाथति याचत इतिसुरतनाथन्, तस्मै सुरतनाथते 'आशिषिनाथ' इति नियमात्परस्मैपदम् ।तुभ्यमशुल्कदासिका वयम्, आयम्भावः स्वामी यदिच्छति दास्योऽपि तदेव कुर्वन्ति एतेन रतं दास्यामः ॥ २४ ॥ यद्वा भवान्स्वामी ईशिता वयं नीचा दास्यः शुल्कदा- सिकाः मूल्येन क्रीत्वा दासी भूताः, तस्मात् अ रतं नैव दास्यामः। अस्माभिः सह मैथुने भवानपि नीचः स्यात्। तथाच, सुरत इति त्वत्सम्बोधनस्य सुरो देवः स चासौ तश्चोर इत्यर्थः स्यात् । 'तकारः कीर्तिते चौरे' इति कोशः। तथाच, इह लोके निघ्नतः अस्मानात्मानञ्चेति शेषः। मारयतस्तव वधो न किम् ? वध एव। स्वामिनो दासीपतित्वं वध एव, स्वामिगामिनीनामस्माकमपि, वध एव तथाचोभयोर्नाशे महाननिष्टः स्यादतः अपदेन तनिषेध- मेव कुर्मः । 'अकीर्तितञ्चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति स्मृतेः । नाथो भूत्वापि दासीगामिनो मरणमेव, तदुक्तं कविभिः-'उन्नतम्पदम- वाप्य यो लधुर्हेलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः पृषद्गण- श्चारुमारुतधुतः पतत्यधः' इति। लघुरपि झटिति पतति चेद्गुरो- स्तु तव का वार्ता, अत आद्यपतनासमवायिकारणत्वं गुरुत्व- मुच्यते । पदशक्तिस्पष्टप्रतिपादित एषोऽर्थो नतु तात्पर्यार्थः । कुत्सितार्थककेनाशुल्कपदेन च स्वल्पमूल्यक्रीतकुत्सितदासी- वधः । नेपालदेशीयाः शुल्कदाशीं 'कमारी'मिति प्रागूचुः, इदानी- न्तु ताः प्रत्यनुकम्पामादधानाः श्रीसम्राजः शुल्कबन्धनान्मुमुचुः।