पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
गोपीगीता-


स्तत्सम्बोधनं सरसिजो जलक्रीडार्थं सरोगन्त इति भावः। कालियनागनिग्रहार्थं यमुनाह्रदे वेगेन गमनशीलेत्यर्थो वा ॥जु गतौ वेगे च विजन्तो गुणाभावस्तु पूर्ववत्, 'तत्पुरुषे कृति बहु- ल'-मिति सप्तम्यलुक्, सम्बुद्धिगुणः। यद्वा विज्निमित्तकगुणेऽपि क्षत्यभावः। जुधातोर्विचि तन्निमित्तकगुणे सप्तमीसमासे स. प्तम्या अलुकि विशिष्टाजायमानसम्बुद्धिलोपे रूपसिद्धिरिति तु न ओकारान्तविहितत्वेन सम्बुद्धर्णित्त्वे जौरित्यापत्तेः ॥८॥ हे दृणातीति दर वा देवशत्रून्सुष्टु विदारयतीत्यर्थः । विदारणार्थकदृधातोः पचाद्यचि गुणे साधुः ॥ ६॥ हे सुर!देवस्वरूप! वा ॥१०॥ यद्वा तनोति विस्तारयति प्रपञ्चरूप. तया संसारमिति तनस्तत्सम्बुद्धिः यतो वे' ति श्रुतिप्रतिपाद्येति भावः। तनु विस्तारे पचाद्यजन्तः॥११॥ यद्वा हे अशुल्क ! मूल्य- रहित! एतेन तवमूल्याभावादेव मूल्येन दासवत्कर्त्तुं नैव शक्नुम इत्यभिप्रायः ॥ १२ ॥ यद्वा वयन्तु स्वल्पमूल्येन दासीकृताः यतो वयं गोप्यो नीचाः अतः स्वल्पमूल्यलभ्या इत्यभिप्रायोऽशुल्क दासपदमहिम्ना प्रतीयते, अशुल्कदालिकापदघटकनञा पर्युदास- बोधकेन स्वल्पत्वंस्पष्टम् ! अनुदरा कन्येतिवत्, एतत्पक्षे अशुल्क- दासिका इति गोप्यो विशेषणमस्तु ॥ १३ ॥ न विद्यते स्वल्पं मूल्यं यासान्ता अशुल्कास्ताश्च दासिका इति समासे तु नास्माकं बहुमूल्यमस्ति तथापि दासिकास्तुच्छदासिकाः सम्पन्- नाः कुत्सिते कः, 'केऽण' इति ह्रस्वः।वरान् ® कामान् ददातीति


 *'देवाढते वरः श्रेष्ठे' इत्यमरः।