पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
गोपीगीतार्थकौमुदीसहिता-


योज्यम्. ॥ ६३॥ यद्वा दिक्षुताइत्यत्र दि इत्येकम्पदम् क्षुता इत्येकम्पदम् डुदाञ् दाने दैप् शोधने दाप शोधने दाप् लवने एभ्यः क्विपि विचि वा दाः तस्मिन्दि आतोधातोरित्या- लोपः देपस्तु आत्वे दाः प्रकरणवलाधु द्धदाने शत्रुशोधने शत्रु- लवने इत्यर्थः। क्षुताः क्षतशब्दोऽस्तियेषान्ते क्षताः अर्श आद्यच् क्षुच्छब्दं कुर्वाणा वकाः वकासुरा अयम्भावः। मेषयोर्वृषयोश्च युद्धे पूर्वं पदा भूमिमुत्कृषन्ति, पांसू- नुत्किरन्ति च मूश्यन्ति क्षुच्छब्दं कुर्वन्ति एवं वका अपि कुर्वन्तीत्पर्थः। शेषं विशेषणं पूर्वोक्तवकपक्षवद्योजनीयम्, 'स्त्री क्षुत् क्षुतं क्षवः पुंसी' त्यमरः। धृतपदेन वलवत्त्वबोधनाद्वलिष्ठा इत्यर्थः। बलिष्ठा वका युद्धार्थमवलासहायं मां विचिन्वते चेत् यत्र गोप्यो बहवः सन्ति तत्रैव गच्छेयमितिभयभीतः सन्नस्म- त्समीपमायास्यतीति गोप्याशयः ॥ ६४ ॥

 यद्वा दः कस्वत्रं सोऽस्ति यस्य सः दी भवान् नन्दसूनुः त- स्मिन्दिनि त्वयि क्षुताः तथा च अस्य नन्दनन्दनस्य बहूनि कल- त्राणि इति असूयया त्वां जित्वा नःस्वभार्याश्चिकीर्षमाणा वकाः युद्धार्थ त्वां विचिन्वते। अतस्त्वया दृश्यतामित्युक्त्वा मम भार्याः वका मानैषुरिति ईर्ष्या प्रियोऽवश्यमागमिष्यतीति गोपीना माशयः ॥६५॥ यद्वा हे दयित! त्वया दृस्यताम् नो चेत् दिक्षुताः छेदनधर्मिणः कलत्रवन्तोवा शब्दं कुर्वाणाः वकाः सन्ति ।व काः इति च्छेदः काः स्त्रियस्त्वयि धृतासवः त्वां विचिन्वते । न काः अपीत्यर्थः वः इवार्थः काः स्त्रिय इव गोप्यः विचिन्वते न गोप्य-