पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
गोपागीतार्थकौमुदीसहिता-


स्पदत्वंबोध्यते। अयीतिपृथगस्तु सचानुनयपरः तु इति पृथक् हे त्वर्थः अधधारणे वा । तथा च एतदुक्तं भवति ।धृतासवस्त्वद्वि- रहात्प्राणशेषाः, तावकास्त्वत्सम्बन्धियः एतेन परपुरुषासक्तत्वं निराकृतम्। एतादृशहेतुसत्त्वेऽपिताःपूर्व प्रेमास्पदं गोप्पः इदानीं वकाः एव जाताः वकवदसून् हरसि।अयि पदेन एतादृशे निष्ठुरे- पि क्त्वाय अनुनयमेव कुर्मः। एतेन स्वस्यातीव कोमलहृदयत्वं श्रीकृष्णस्य तु निष्ठुरत्वं बोध्यते।शेषं यथायथं योज्यम्॥४४॥ यद्वा ते इति जसन्तम् त्वयिधृतासवः इत्यनेन समाध्यवस्था सूचिता ते प्रसिद्धाः नारदादयो भक्ताःतावका इत्यनेन तेषां श्रीकृष्णप्रेमा- स्पदत्वं बोध्यते।जयतिसर्वोत्कर्षेण अन्तर्यामि स्वरूपेण हृदि वर्तमा- ने त्वयि सति, जयति पदंसप्तम्यन्तम् त्वां विचिन्वते। हृदिस्थमपि भवन्तं अजानन्तः बहिर्मृगयन्ते । अहो तवदुर्जेयत्वम्,ते जन्मना ब्रजः अधिकं जयति x श्रयते इति चतुर्थ्येकवचनान्तम् । तथा च 'ययंचिन्तयते भावं तंतं प्राप्नोति निश्चितम्'इतित्वयोक्तेः लक्ष्मी- प्राप्तये तवाऽभिप्रायः सा तव भागो बभूवा सेवां कुर्वते तुभ्यमिः न्दिरा शश्वद्भागोबभूव। क्रियायोगेचतुुर्थी। अतति नित्यंगच्छती- त्यत् विजन्तोऽ तधातुः सम्बोधनम्, हेनित्यगमनशील गमनार्थ स्य ज्ञानार्थत्वाद्हेनित्यज्ञ छन्दसि भत्त्वाज्जस्त्वाभावः। हे र हे जाठराग्ने "पचाम्यन्नं चतुर्विधम्” इत्युक्तेः।"रश्च रामेऽनिले वह्नौ भूमावपि धनेऽपि च” इति कोशादेतत्स्वरूपत्वं दर्शितम्। हि


 ×श्रयत इतिषष्टयम्तम्वा