पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
गोपीगीतार्थकौमुदीसहिता-


सति ते जन्मना व्रजोऽधिकं जयतीति पश्चात्क्रियापदमस्तु । व्रजोत्कर्षे त्वदुत्कर्षों हेतुः, न.तु जन्मनेति भावः ॥ २६॥ यद्वा हे त ! अस्मदुकूलचोर 'तकारः कीर्तित श्चौरे' इति कोशः । अवतीति अव रक्षक, हे क ! हे वेधः! हे अयि ! धृतासवः केन- चिदुपायेन प्राणशेषाः गोप्यस्त्वां विचिन्वते । त्वया दृश्यताम् । एवमस्तु । विधिप्रार्थनयोर्वां लोट् अन्यथा चतुर्थी अवस्था स्या दिति भावः ॥ २७ ॥ यद्वा हे इन्दिराश्शश्वत् ! 'राघवत्वे भवेत्सीता' इति वचनान्नहि भवन्तमिन्दिरा कस्मिन्नपि अव- तारे त्यजतीति सम्बोधनार्थः । हे दयित ! हे दृश्य ! तावकाः 1 नारदादयो भक्ताः तां तव श्यामसुन्दरमूत्तिं त्वां सर्वान्तर्या- मिणं सर्वहृदिस्थं त्वयि धृतासवः समाधिनिष्ठाः नारदा दयो विचिन्वते मृगयन्ते। स्वप्रियनारदादिभि दृश्यताम् भवा- निति शेषः । अन्यथा समाधिनिष्ठानां भवन्तं मृगयमाणानां स्वभक्तानामपिप्राणहानिः स्यादिति भावः । अतस्ते तव तां मा- । यां स्वाच्छादिकां त्वं विचिनु । हे अ! इति सम्बोधनम्। यया भवन्मायया कृत्वा नारदादयस्त्वां न विदुः । तां मायां त्वमेव मृगय नान्यः समर्थः । 'मम माया दुरत्यया, मामेव ये प्रपद्यन्ते मायामेतां तरन्तिते' इति वचनात् ॥ २८ ॥ यद्वा हे दयित! हे दृश्य ! हेजय ! ते जन्म अधिकं यतो व्रजोऽपि इन्दिराश- श्वत् सन् सदा लक्ष्मीयुक्तः सन्नधिकं श्रयते,श्रेष्ठत्वम्प्राप्नोति।


 *हृद्यभ्यां चेति सप्तम्यलुक्।