पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
गोपीगीता-


मध्ये एकां सम्बोधयन् श्रीनन्दनन्दनो वदति हे जडे! हे मूर्खे! अज्ञानवतीति यावत्। चः समुच्चये। एवञ्च मम प्रियामुखं मममुखञ्च कुटिलकुन्तलं श्रीमुखञ्चेति ममानुरूपैव नो चेत्त मत्प्रियामुदीक्ष, सर्वतोऽतिशयेन पश्यति उपसर्गलभ्योऽर्थः। दृशां पक्ष्मकृद् ब्रह्मा अजङः सर्वं जानाति। यदि दृक्षु पक्ष्माणि न स्युस्तहिंदृशामेव वैरूप्यं स्यात्। यथा अर्मरोगिणां पक्ष्मभङ्गा दुदृशामेव वैरूप्यं दृश्यतेऽतो योग्यसंयोजनपटुरेव ब्रह्मदेवः। तदुक्तं श्रीहर्षेः-'निशा शशाडकं शिवया गिरीशं श्रिया हरिं योजयतः प्रतीतः। विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमाग- माये-ति, अत आवयोः संयोजनमपि परस्परं योग्यसमागम एवेति स्वीकरोमि। तस्मान्मत्प्रियाम्प्रति कपटेन दोषारोपं कृत्वा विघटनं कर्तु नैव शक्ष्यथ इति गूढाशयः। ननु नन्दसू- नुरन्तर्हित एव सन् कथं युवति प्रति वक्ति इति तु न शङ्कनी- यम्। योगीशो योगवलेन स्वयमदृश्यमानो युवत्युत्कण्ठावि- वृद्धये गदतीति न शङ्कालेशोऽपि ॥२४ ॥ यद्वा हे कुटिल ! हे कप- टिन्! भवान् जडो मूल्यतः कुटिंख्योगिनिवासस्थानं पर्णशालां लाति गृह्णातीति कुटिलस्तत्सम्बोधनम्। सम्पत्समृद्धं स्वगृ- हमपित्यक्त्वापर्णशालामधिवसति अतो जडः, पुनश्च अह्वि- काननमटति तस्मादपि मूर्खः, वनमह्नि सूर्यतापतप्तं सद्दुःखा- यैवालम्। एतदविचार्येवाटति,अतो मूर्खः, यच्छब्दोजडत्वे हेतुं द्योतयति भवान् यद्यपि कपटी मूर्खाश्च तथापि अनुरागवशात्रु


 *कुटिशब्दो हूस्वान्तोऽपि