पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
गोपीगीतार्थकौमुदोसहिता-


टिर्युगायते। अस्मिन्पक्षे कुन्तलपदेनचूर्णकुन्तलग्रहणं विनापीत्या- दिना चूर्णपदलोपात्। एतादृशं सुकुमारतरं स्वमुखमविचार- यन् मुखं मलिनीकर्तुं वनमटति, अतो मूर्खः। दृशां पश्मकृद् ब्रह्म देवस्तु अजडः, अयम्भावः। यदि पक्ष्माणि न स्युस्तर्हि अव्यव- धानेन मूर्खकपटिमुखदर्शनम्भवेत्, तत्त नैव योग्यम्। तस्मान्नि- मेषमात्रेणैव दर्शनविघटनाय दृशाम्पक्ष्माणि रचयामास। अतोऽ जड़ः। पतेन निमेषपर्यन्तमेव स्वन्मुखं न पश्यामः ॥२५।। यद्वा अस्मिन्पक्षे चूर्णपदलोपो मास्तु। कुन्तपदेन प्रासएवास्तु। तथा च कुन्तं प्रासं लाति गृह्णातीति कुन्तलस्तम्। एतच्च युष्मदो विशेषणमस्तु। कुन्तलं त्वामित्यन्वयः। यो हि वनमटति स व्या- घ्रादिभयात्प्रासं गृहीत्वैवाटतीत्यनवद्यम्। 'प्रासस्तुकुन्त' इत्य मरः ॥२६॥ यद्वा भवानित्यत्र भवेति पृथक्, अन्निति पृथक्, अनितीत्या तत्सम्बुद्धौ हे अन्!, अनप्राणने विजन्तो न तु क्विवन्तः। अनुनासिकस्यक्वीतिदीर्धापत्तेः। नङिसम्बुद्धयो- रिति नलोपाभावः। हे अन्! सर्वजीवप्राण! हे सूत्रात्मन्! अस्मिन्- पक्षे नुडभावस्तु नित्यग्रहणस्य व्यवस्थितविभाषाश्रयणात्॥२७॥ यद्वा क्विपि दीर्घे आनित्वेवच्छेदोऽस्तु तथा च ह्रस्वात्परत्वाभा वान्नुट प्राप्तिरेव न,अर्थस्तु तुल्यः॥२८॥यद्वा पूर्वोपस्थितनिमित्त कत्वेनान्तरङ्गत्वासवर्णदीर्घे ह्रस्वात्परत्वाभावेन नुटोऽप्राप्तेर्विच् पक्षेपिनुटःप्राप्तिरेव नेतिबोध्यम्।अहःपदमहिम्ना सुषुप्तावात्मना सह सम्पन्नो भवतीति सूच्यते। अहः पदं जाग्रदवस्थासूचकम्, काननम् दुर्ज्ञेयत्वाद् गहनत्वाञ्चशरीरलक्षणं विपिनं भवानटति।