पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
गोपीगीतार्थकौमुदीसहिता-


सखीञ्च पश्य,युवयोः सारूप्यमस्ति वा न वा; त्वमाढ्यतरोऽसि अतीव सुन्दरोऽप्यसि। सा तु कीदृगस्ति। यदितु तवानुरूपा नस्यात्तर्हि तामपि त्यजेत्याशयः। सा तु गोपकन्या दरिद्रैव तस्मात्तामपि कदाचित्त्यजेदित्याकृतम्। श्चः परश्वो वा तां द्रष्टास्मीत्यपि नैव वक्तव्यम्। स्वानिष्टलब्धौ त्रुटिरपियुगायते। अतो झटिति दर्शनीयेति गूढाशयः। अस्योत्तरं नन्दसूनुराह पश्यतामितिपदेन, पश्यतेत्येकमामित्येकम्। अयम्भावः। मत्प्रि- यावियोगाय भवतीयित्कौटिल्यं कृतं तत्सर्वं बुद्ध्वा मम प्रिया मयेदानीमेव झटिति दृष्टा ममानुरुपैवेति आं ममाङ्गीकारः। नो चेद्यूयमेव पश्यत। आवयोरानुरूप्यमितिभावः। पुनर्युवतीनां


 १ सङ्कीर्णश्लेषे अर्थान्तरे त्वामपदं सार्थकम्, तथाप्यस्मिन्पक्षेऽपि इत्थं योजनीयम् तथाहि त्वामिति पृथक् अ इति पृथक्सम्योधनार्थमव्य यम्, अ! हे सखि ! त्वांबवीमीतिशेषः। हे जडे! इत्यादि। यद्वा अइति निषेधा-थकमव्ययमस्तु। त्वां सखी प्रति किमपि न स्फुरति त्वं किमपि न जानासीति यावत् अतो हे जडे इत्यादि। यद्वात्वामेत्यत्र तु श्राम इति च्छेदः। तुरव.धारणेः, हे प्राम, अपक्व वाल अज्ञेतियावत् त्वंजड: तांपश्प श्रासजडपदेन तवानुरूपासासखीनास्त्येव। ममानुरूपेतितुतव भ्रमएवेति गम्यते, भेदबोधकेनापितुना सारूप्यं नास्तीतिगम्यते। 'तुस्पादभेदेऽवधारणे' इत्यमरः। इत्थं परस्परं विवादः। अत्रेदं कौतुकम्, अन्तहितोयोगीशः प्रतिध्वनिमिषेण एतत् श्लोकेन गोपी प्रति वक्ति तथाहि अनहि रात्री का स्त्री कानन मटति न कापि, यद्यस्मात्कारणान्मत्प्राप्तये त्वमेवासि तस्मात्वंभव जीवे त्याद्याशिर्ष दत्ते, शेष विशेषणं स्पष्टम्।