पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
गोपीगीतार्थकौमुदीसहिता-


शब्दग्रहणाद्युवतीसम्बोधनम्। गुणस्तु न शक्यः। शत्रन्तान्डीपि तस्यैव सम्बोधने हस्तविधिसामर्थ्या दुगुणाभावस्य सुवचत्वात्। तथा च भातीति भवान् सुन्दरो नन्दनन्दनस्त्वमह्नि विहारार्थ काननमट। हे युवति ! त्वमपि काननमह्नयट परन्तु त्वां सखीम- पश्यतामस्माकं त्रुटिर्युगायते। अटतीत्यट हे गमनशील! त्वामपश्य तामित्यादिशेषं विशेषरणमुभयपक्षेपि योजनीयम्। युवती सखीं नन्दसूनु ना साकं सुरतार्थ युक्त्यः सम्मतिन्ददति प्रेरयन्ति च। हे युवति! काननमट इति वचोब्रुवन्ति, युवतीनामित्थं स्वभावः। यदि स्वयं गन्तु नैव प्राप्नुवन्ति तर्हि स्वसखीं नुदन्ति तस्यां त्रुटिर्युगायत इत्यादि प्रेमवचनं च दर्शयन्ति। युवतीसम्बोधनम- हिम्ना तत्पक्षेऽपि अटनक्रियान्वयोऽवश्यं वक्तव्य इति तत्वं सुधियो विचारयन्तु ॥ २० ॥ यद्वा का स्त्री काननमति इति काकुः। कास्त्रीति शेषलभ्यः। वक्तृबोद्धव्यविशेषान्प्रकरणाच्च एतत्प्रघट कार्यो यच्छब्दलभ्यः, यच्छन्दो हेतुपर: 'यत्तद्यतस्ततो हेतावित्यमरः। यदर्थं भवान् काननमटति, अयम्भावः। यद्यु. वतीप्राप्तये भवानह्निकाननमटति कापि स्त्री अहिकाननं नैवा. टति। वाराङ्गना तु नैवकाननमटितुं शक्नोति सौकुमार्यात, किञ्चवाराङ्गना हि बहुमूल्येनयोनिविक्रेत्री, तस्था योनिरेव. कय्या। नहि वने बहुमूल्येन योनिक्रेतारः पण्य इवोपलभ्यन्ते। न हि षिड्गास्तदर्थं वशं गच्छन्ति च। पतिव्रताया वार्ता तु


 *यद्वाकाननंवनं कास्त्री अटति इति भङ्गश्लेषोऽस्तु नकापीतिका कुलभ्योऽर्थः।