पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
गोपीगीता-


ननयो रुभयोरुपादानं पुनरुक्तिर्दोषइति नैव शङ्कयम्। श्रीर्मुखं प्रधानं यस्मिन्नानने इत्यर्थप्रतीतेस्तदुपादानं सफलम्। श्रीमदानन मेवाननमितरत्त्वाननमपि कुत्सिताननमेवेति भावः॥ १७ ॥ अ- ह्नि भवान् काननमटति, यत्तेनास्माकं का क्षतिः, कापि नास्ति। अस्माकमाननम्पश्य। त्वाम्विनापिकुटिलकुन्तलं श्रीमुखमेवास्ति। तां तव प्रियां त्वामात्मानमपि, हे अ! वासुदेव, त्वमेव पश्य। एतेन न युवयोर्वयं किङ्कर्यः। न युवयोः पश्चाद्वयं गच्छामः। स्व- रक्षां स्वयंकुरुः, इत्याशयः। त्वामपश्यतामस्माकं त्रुटिरेव केवलं युगायते। अन्या कापि क्षतिर्न परन्तु न केवलमस्माकमेव त्रुटियुर् गायते किन्तु ते तुभ्यमपि त्रुटिर्युगायते।एतत्तु तवास्माकं!समान- मेव। भवान् जडोऽसि मूर्खोऽसि नैव विचारयसीति भावः! उत्तरार्द्धस्थतेशब्दान्वयं विहाय युगायेत्येकं चतुर्थ्यन्तमाश्रित्य त्रुटिर्युगाय कल्पते इत्यर्थोऽस्तु वा। गम्यमानक्रियाया अपि कारकविभक्तिप्रयोजकत्वोक्तेः क्लृपि सम्पद्यमाने चेति चतुर्थी- प्रशक्तेः। उदीक्षतास्माकं पक्ष्मकृत्त्वं जड एव 'यतो वेत्या'-दि- श्रु त्या सर्वकारणत्वस्य त्वय्येव प्रतिपत्तेरिति परमार्थः। यदि तु अस्माकं दृशां पक्ष्मकृत् पक्षमच्छेदकः स्यात्तर्हि अजडः स्या- द्विद्वान् स्यादिति भावः। कृञ् हिंसायम् ॥ १८ ॥ यद्वा युगाय मिथुनाय ते तुभ्यं त्रुटिरपि युगायते।अहो युवयोः परस्परं प्रेमे- त्यर्थः ॥ १६ ॥ यद्वा उदीक्षतां दशामित्यनेन परस्परमीक्षतामि- त्यर्थपरत्वस्यापि प्रतीतेस्तवदृशोः पक्ष्मकर्ता ब्रह्मदेवो जड इत्यपि प्रतीयते ॥२०॥ यद्वा नामैकदेशन्यायेन तिशब्देन युवति