पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गयीत [१ अध्याय श्रीमद्भगवद्गीता [१ अध्याय सारा व अत्र चाम , महत शत्रुभिश्छनमशक्या इष्वासा धनुषि येषां ते युयुध सात्यकिः सौभद्रोऽभिमन्युः, द्रौप था युधिष्ठिरादिभ्यः पञ्चभ्यो जातः प्रतिबिम्ध्यादयः। मह रथादीनां लक्षणम्-"एको दशसहस्राणि योधयेद् यस्तु धन्-ि नाम । शनशास्रप्रणश्च महारथ इति स्मृतः । अमिताम् । याधयद् यस्तु स एवातिरथः स्मृतः रथी चैन य योद्धा तन्न्यूनाऽधरथः स्मृतः ।” इति ॥४-६ ॥ वानामनीक सैन्यं, व्यूह व्यूहरचनयायथितम् , आचार्ये धनु विद्याप्रदं द्रोणम् उपसङ्गम्य स्वयमेव तन्ति गत्वा राजा राज नीतिनिपुणः वचनमपाक्षरत्वं गर्भशर्थवं संक्रान्त पचनविशे पम् । अत्र स्वयमाचार्यसन्निधिगमनेन पाण्डव सैन्यप्रभाव द्शन हेतुकं तस्यान्तर्भयं गुरुगौरवेण तदन्तिकं स्वयमागतवानस्मीत भयसपनञ्च व्यज्यते । तदिदं राजनीतिनैपुण्यादिति च। राजपदेन च।। सादृशं वचनमाह--पश्यैतामित्यादिना । प्रियशिष्येषु युधि ष्ठिरादिषु स्नेहातिशयादाचार्यो न युध्येदिति विभाव्य तत्व पोत्पादनाथ तस्मिस्तद् दयज्ञां व्यजयन्नाह-एतमिति । एतमति- सन्निहितां प्रागल्भ्येनाचार्यमतिशश्च स्याम विगणय्य स्थित इष्टा नद यहां , व्यूहं व्यूहरचन या स्थापितम् द्रष पुत्रेणेति यद्रण दो पदेन स्वद्वधाय धृष्टद्य नः पुत्रो यहानि कुण्डदुदितोsalत, ते शिंष्येणेति त्वं स्वशत्रु जानीय धनुर्विंशामध्यापिता न संति तब मदर्थत्यम् , प्रति शत्र सस्यद्वथोपाथ गूहत इति तस्य सत्वस । यद्पद्यका- रितैवास्मथ मनर्थहेतुरिति । अत्र शरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ।। धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥५॥ गंभू० नवकेन धृष्टद्युम्नेनाधिष्ठितल्पिक सेनास्मदीयेनैकेनैव सुजेया स्यादृतत्वं मात्रासीरिति चेत् तत्राह--अत्रांत । अत्र चम्यां महान्तः शत्रुभिश्छु मशक्या इष्वासाश्च येषां ते । युद्धकोशलमाशङ्कयाह, भैमेति । युयुधानः सात्यकिः महा रथ इति युयुधानादीनां त्रयाणां विशेषणम्। धृष्ट - वानिति धृष्टकेत्वादीनां त्रयाणाम् , नपुङ्गव इति पुरुजिदादीनां त्रयाणम्। युध्येति दिक्रम इति युधामन्यः, वैय्येवानि युसमौजसश्च ति विशेषणम् , सौदोऽभिमन्युः द्रौपदेया युधिष्ठिरादिभ्यः पदभ्यः कमन् द्वीप द्यां जाताः प्रतिबन्धभ नसेन श्रुतकरिशत नीकिमु तक ऑस्याः पपुत्राः, च-शब्दादन्ये च घटोत्कचाद्यः । पाए यास्यतिख्यातस्य त न गणित । य एत सप्तदश गणित, ये चान्ये तत्पयस्ते सव्यै माथा एय । अतिरथस्यायुध र मेतत् , तझझक्कम एकादशसह । स्राणि योधयेद्यस्तु धथिनम् । शशास्त्रीय व महारथ इति मृत । अमितान योधयेद्यस्तु संमोहोऽतिरथस्तु सः। रथी चैन यो यात्रा तथून रथः स्मृता। इति श८- ६॥ युधामन्युश्च विन्त उत्तमजाश्च चयान् । अभद्र द्रौपदेयाश्च सर्व एव महारथः ।।६।।