पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्भीता ११) श्रीमद्भगवद्भीता [१ अध्याय अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७। भवन्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च । ८॥ अन्य च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्रप्रहरणाः सर्वे युद्धविशारदः ।8।। सरा०व० निबोध बुध्यश्च; संक्षार्थं सम्यग् ज्ञानार्थम् ।।७ ॥ सोमदत्तिभूरिश्रवा । त्यक्तजीविता इति जीवितत्यगेनापि यदि मदुपकारः स्यात्तदा तमपि कतु प्रवृत्ता इत्यर्थः । वस्तुतस्तु मयैवैते निहताः पूर्वमेव, निमित्तमात्रं भव सव्यसाचिन्" इति भगवदुक्तं दुर्योधनस रयत सत्यमेवाह स्म ।८-au ग८७ तर्हि कि पाण्डथसैन्यदतोऽसीत्याचार्यभावं सम्भाव्या- तर्जातमपि भीतिमाच्छदयन धाgों नह-अस्माकमिति अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुद्धचदिबल शालिन नायक नेतारः न संज्ञार्थ सम्यक ज्ञानार्थं ब्रवी मति । पाण्डवप्रेम्ण यं चेतो यस्थसे, तदापि भीष्माद्-ि भिर्मद्विजयः सेत्स्यत्येवेति नत्कोपोत्पादनं द्योत्यम् ।।७। तानाह,--भवानिति । भवान् द्रोणःबियणं मद्भ्राता कनिष्ठ, सोमदत्तिभूरिश्रवाः , समितिञ्जयः संप्रमांब जयति द्रोणादीनां सप्तानां विशेषणम् नन्वतायत एव म सैन्ये विशिष्टाः, किन्नव संख्येयाः सन्तीत्याह-अन्ये चेति । बहवो जय- द्रष्ट-कृतघर्मशल्यप्रभृतयः त्यक्त त्यादि य.मणि निष्ठा,-जीवि- तानि त्यक्त‘ कृतनिश्चया इत्यर्थः । इत्थ। तेषां सर्वेषां मयि स्नेहातिरेकात् शय्यतिरेकाद्युडपाण्डित्यागमविजयः मिज़यदेवेनि द्योत्यते ॥८-६॥ अपर्याप्त तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त त्विदमेतेषां बलं भीमाभिरवितम् ॥१०॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥ सरा० व०- अपर्याप्तमपरिपूर्णम-पाण्डवैः सह योद्ध मक्षममित्यर्थः; भीष्मेणाति-सूरुमवृद्धिना शस्त्रशास्त्रप्रवीणेनाभितो रक्षितमपि भीष्मस्योभयपक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थल बुद्धिना शस्त्रशाखाभिज्ञेनापि रक्षितं पर्याप्त परिपूर्णम अस्माभिः सह युद्ध प्रवीणमित्यः ।। १० ।। तस्माद् युष्माभिः सवनैर्भवितव्यमित्याह-अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्यां यां रणभूमिमपरिव्य यैवावस्थिता भयतो भीष्ममेवाभितस्तथा रक्षन्तु, यथाऽन्यै युध्यमानोऽयं पृष्ठतः कैश्चिन्न हन्यते, भष्मबलेनैवास्माकं जीवितमिति भावः ।। ११ ।। गोभू नन्वेवमुभयोः सैन्ययोस्तौल्यात् तवैव णिजयः कथमित्या- शहूय स्वसैन्यस्याधिक्यमाह-अपर्याप्तमिति । अपर्याप्त मपरिमितमस्माकं बलम् , तत्रापि भीष्मेण महाबुद्धिमतातिथे नाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्त परिमितम् तत्रापि भीमेन तुच्छखजिना रथेनाभिरक्षितमतः सिद्धविजय