पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ अध्याय श्रीमद्भगवद्द्वीत १२) (१३ श्रीमद्भगवद्भीता [१ अध्याय अथैवं मदुक्तिभावं विज्ञायाचार्यश्चदुदासीत तदा मकार्य- अतिरिति विभाव्य तस्मिन् स्वकार्यभारमर्षयन्नाह-अयन ष्यिति । अयनेषु सैन्यप्रवेशचर्मसु यथाभागं विभक्तां स्यां स्यां युद्धभूमिमपरित्यज्यावस्थिता भवतो भयदाय भीष्ममेवाभिन रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश्चापश्यन्तं तं यथान्य न विहन्यात्तथा कुर्वन्विश्यर्थः । सेनापती भीष्मे निधे मद्- विजयसिद्धिरिति भावः । अयमाशयः-भीष्मोऽमकं पिता महः, भवांस्तु गुरुः, तो युवामस्मदेकान्तहितैषिणौ विदिती । यापक्षसदसि मदन्यायं विद्वन्तावपि द्रौपद्या स्थायी प्र' नावे चन, मया तु पाण्डवषु प्रत स्नेहभासं याजयितु' तथा निवेदितमिति ।।११ तस्य संजनयन्हयं कुरुवृद्धः पितामहः । सिंहनादं विनद्योचुः शव दध्मौ प्रतापवान् ॥१२॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥।१३ मियुपमाने ‘कर्मणि च इति पाणिनिसूत्राणमुल् चान कर संयुपमने इत्यर्थःसिंह इव बिनच यथेः। मुखतः किञ्चिद् नुक्या शहनादमात्रकरणेन जयपराजयौ खल्वीश्वराधीन, त्वदर्थं क्षत्रधर्मेण देहं यद्यामीति व्यज्यते ।१२।। तत इति सेनापती भीमे प्रवृत्त तसैन्ये सहसा तक्षण- मेव शलादोऽभ्यहन्यन्त बादितः-कर्मकर्तरि प्रयोगः । पणमादयस्त्रयो वादित्र-भेद। । म शब्दस्तुमुल ए करना। महानासीत् ।१३. ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवीव दिव्यौ शौ प्रदध्मतुः ॥१४ पाञ्चजन्यं हृषीकेशो देवदतं धनंजयः। पौण्ड्र' दध्मौ महाशङ' भीमकर्मा वृकोदरः १५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥ काश्यश्च परमेष्यामः शिखण्डी च महारथः । धृष्टद्य म्नो विराटश्च सात्यकिश्चापराजितः ॥१७ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शद्वान्दध्मुः पृथक्पृथक् ॥१८॥ सारा०व० पाञ्चजन्यादयः शङ खदानां नामानि । अपराजितः-केनापि पराजेतुमशक्यत्वात्; अथ चपन धनुषा राजितःप्रदतः॥१५-१८ ग८० अथ पाण्डवसैन्ये प्रदृशं युद्धोत्सवमाह-तत इति । अन्येषा सरा०व० ततश्च स्यसन्मानश्रवण अनितहर्षस्त्रस्य दुर्योधनस्य भय विष्णुसनेन हयं संजनयतु कुरुवृद्धो भीष्मःसिंहनादु मिति उपमाने कर्मणि चेति मामुल–सिंह इव विनद्य यथः ॥।१२ ।। ततश्चाभयथैव युद्धोमादः प्रवृत्त इत्याह-तत इति । पर्यो। मदेलाःअनकाः पटहः , गोमुख वाद्यविशेषाः ।।१३ ।। एयं दुर्योधनकृतां स्तुतिमवधार्य महर्षे भीष्मस्त दन्त जतां । भंतिमुरसादयितु' शक ' दध्मवियाह-तस्येति । सिंहनाद