पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्गीता (१४ १५) श्रीमद्भगवद्गी ति। [१ अप्याय मयि रथस्थितत्वे सत्यपि तूष्णजनयो रथस्थितवोक्तिस्तद् रथस्याग्निदत्यं त्रैलोक्यविजेतृत्वं महाप्रभत्वत्र व्यज्यते ॥१४॥ पाञ्चजन्यमित्यादि - पाञ्चजन्यदयः कृष्णदिशहानामा- हयाः। अत्र इषीकेशशब्देन परमेश्वरसदायित्वम् । पाञ्चजन्या दिशब्दैः प्रसिद्धाहानेकदिव्यशद्धवस्त्रम् । राजा भीमकर्मा धनञ्जय इत्येभियुधिष्ठिरादीनां राजसूययाजित्व याजित्वहिडिम्बादिनि हन्तुत्यदिग्विजयाहतानन्तधनत्वानि च व्यञ्जय पाण्डवसनासृक्षः सूच्यते । परसनासु ददभावादपकर्षश्च । काश्य इतकाश्यः काशिराजः ; परमवासः महाधनुर्धरः . चापराजितो धनुष दीप्तः। द्र पद इति पृथिवीपते हे धृतराष्ट्रति तप दुर्मन्त्रणे दयः कुलक्षयलक्षणोऽनर्थः समानत इति मुच्यते ॥१४-१॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥१६॥ अथ व्यवस्थितान्दृष्टं धार्तराष्ट्रान् कपिध्वजः । प्रवृच शस्त्रसंपात धनुरुद्यम्य पाण्डवः ॥२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । सनयारुभयामध्य रथं स्थापय मेऽच्युत ।।२१।। यावदेतानिरीक्षेऽहं योद्धकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२॥ यस्यमननत्रयेऽहं य एतेऽत्र समागतः । धार्तराष्ट्रस्य वृद्ध युद्ध प्रियचिकीर्षवः ॥२२ दीनां सर्वेषां इदानि व्यदारयत् तद्विदारणतुल्यां पीडाम जनयदित्यर्थः। तुमुलोऽतितोत्रःअभ्यनुनादयन प्रतिध्वनिभिः पूर यन्नित्यर्थः । धारराणैः कृततु शतदिनादस्तुमुलोऽपि तेषां किलिपि क्षोभं नाजनयन तथानुक्क रिति बोध्यम ॥१६॥ एवं धार्रराष्ट्राणां युद्धे भीतिं प्रदर्य पाण्डवानां तु तत्रो त्साहमाह--अथेत् सद्ध केन । अथ रिपुशद्धनकृतोत्साह भइनन्तरं व्यवस्थितान तदविरोधियुयुत्सथावस्थितान् धार्य राष्ट्रान् भीमादीन् कपिध्वजोऽज्ञान येन श्रीदशरथेरपि महान्ति काय्द्यानि पुरा साधितानि तेन महार्पण थजमधितिष्ठत हनु मदनुगृहीतो भयगन्धशून्य इत्यर्थः । हे महीपते ! प्रवृत्तं प्रवी माने । हृषीकेशमिति -पीशं सर्वेन्द्रियप्रधीय कृष्णं तदिदं वाक्यमुवाचेति । सर्वेश्वरो हरिर्ये नियोज्यश्तेषां तदेकतः भनां पाण्डवानां विजये सन्देहगन्धोऽपि नेति भावः ॥२०॥ । अजनयायमाह-सेनयोरिति । है अच्युतादि स्वभावः सिद्धद्धहवाल्यात् पारमैश्वर्यं न यवसे स्मेति तेन तेन च नियन्त्रितो भक्तस्य से वाक्यतत्र २थं स्थितं कुरु निर्भय तत्र रथस्थापने फलमाह-यावदिति यह् कामान्न तु सहास्माभिः सन्धिं चिकीषु न , अवस्थितान् न तु भल्या प्रचलितान् । ननु त्वं यद्ध, न तु युद्धप्रेक्षकस्ततस्तदर्शनेन किमिति चेत्तत्रा कैरिति । अस्मिन् बन्धूनामेव मिथो रणोद्योगे कैर्बन्धुभिः सह। मम युद्ध भात्येनानायैव मध्ये रथस्थापनमति । ननु बन्धुरयादेते सन्धिमेव विधास्यन्तीति चेत् तत्राह- योत्स्यमाना नित न तु सन्धि विधास्यतः। अवेक्षे प्रत्येमि । दुधुः कुधियः स्वजीवनोपायानभिज्ञश्य युद्ध, न तु दुद्री जयपनयने अतो मद्युद्धप्रतियोगिनिरीक्षणं युक्तमिति ॥१-२३॥ स इति - पाण्डवैः कृतः शयनादो धार्तराष्ट्राणां भ८मा