पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्रीता श्रीमद्भगवद्भता [१ अध्याय गिनि १३ सञ्जयेति यामप्रसादाद्विनष्टपम्यं तथ्यं वदे त्यर्थ । पाण्डवानां मामकत्वानुक्तिधृतराष्ट्रस्य तेषु द्रोहमभि व्यनक्ति । धन्थक्षेत्रातद्विरोधिन धान्याभासानामिव धर्में क्षेत्र द्विरोधिनां धर्माभासानां यत्पुत्राणामपगमो भवति धर्म कूटशब्देन गईंच्या व्यज्यते ? सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचयमुपसङ्गम्य राजा वचनमब्रवं न । पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्यण धमतः ।।३।। विशुद्धचित्तो हर्यैकनिरतस्तृतीयो निराश्रमः। वाच्यवाचकभावः सम्बन्धः ,न्याच्य उक्तलक्षणः श्रीकृष्णःबाचकनगीतशास्त्र नाहशः सोऽत्र विषयः । अशष-क्त श-निवृत्रिपूर्वकस्तरमाश्रमः कारस्तु प्रयोजनमित्यनुबन्धचतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्मा isक्षरशब्दश्च, बद्धजीवेषु तव हेषु च क्षरशब्दःईश्वरबदेहे मनसि वुद्ध धुना यने चात्मशब्दः , त्रिगुणय वसनाया शाल स्वरूपे च प्रकृतिश सत्ताभिप्रायस्व भावपदार्थजन्मसु क्रिया स्वात्मसु च भावशब्दःयस्मादिषु त्रिषु चित्तवृत्तिनिरोधे च योगशब्दः पठ्यते । एतस्य स्वल स्वयं भगवतः साक्षाद्वचनं सर्वतः श्रेष्ठ -'गीता सुगंति यत्रच्या किमन्यैः शाखाविस्तरैः । या स्वयं पद्मनाभस्य मुखपझाद्विनिर्गत"इति पात । धृतराष्ट्र दिवाक्यन्तु त म ङ्गतिलाभाय द्वैपायनेन विरचितम् । तत्र तब करनिपात न्यायेन तन्मयमित्युपघातः । "संग्राम मूर्धिन संवादो याऽभुगोविन्दपार्थयोः। तत्सङ्गस्यै यथां प्राख्या - तासु प्रथमे मुनिः ।” इह तबद्भगवानसंव प्रस्त'तु ' कथा निरुप्यते—धर्मक्षेत्र इत्यादिभिः सप्तविंशत्या । तद्भगवतः पार्थं मारयं विद्वान धृतराष्ट्रः स्वपुत्रविजये सन्दिहानः स अयं प्रच्छ तीत्याह -मेजयं प्रति वैशम्पायनः-धृतराष्ट्र उवाचेति । युयुत्सयो । यदमिड या मामका मत्पुत्राः पाण्डवाश्च कुरुक्षेत्रसमवेता। किमकुर्वनेति । ननु युयुत्सवः समवा इति न्वमवाथ तता युद्ध को य, पुनः किमथव्यनति करते भाव इति चेत् , सह। सव्वप इति । देवयजनं धम्मक्षत्र यदनु कुरुक्षेत्रं देवानां भूतानां अहमदनम -भयाद्धर्मेप्ररोहभिभूतं कक्षेत्रे प्रसिद्धम् । तत्प्रभागविनम्र विद्या सत्पुत्राः किं पाण्डवेयस्तद्र दातु निश्चिक्युः १ कि.म्या, पाण्डवाः सदैव धर्मशीला धर्म क्षेत्रे तस्मिन् कुलक्षयहेतुकधर्मीत वनप्रवेशमेव ओं ये मिश मा२ व०. विदिततदभिप्रायस्वदशंसितं युद्धक्षेत्र भवेतः किन्तु तन्म नरवप्रतिकूलमनि मनसि कृपयचति, व्यूहं व्यूहरचन यावस्थितम् । राजा दुर्योधनः सन्तभयमुवाच, पश्येतांमति नवभिः श्लोकैः ॥२॥ उपदपुत्रेण धृष्टद्युम्नेन तव शिष्येणेति स्वचषथमुत्पन्न इति जानतापि मयाऽयमथापित इति तत्र भवबुद्धित्वम । धीमतेति शत्रोरपि यतः सकाशात् स्वहुधापायविश्च गृहातेयस्य महा युद्धवं फलकालेऽपि पश्येवि भावः ।३।। गी० भूः एव ज्न्मान्य प्रज्ञाचक्षुरो धृतराष्ट्रस्य धर्मप्रहाबिलोपान्मोहा २६ स्य मत्पुत्रः कदाचित् पा। एडयेभ्यस्तद्यं दद्यादिति बिम्लान चिरस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस्वपुत्रः कदाचिदपि ते राज्यं नापेयिष्यतीति तत्सन्तोपमुत्पाद्यन्नाह, -ये ति । पाण्ड