पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्वीत ५) श्रीमद्भगवद्भीता [१ अध्याय तेषु विभुसंबिश्वरः अणुसम्बिजीयः सर्वादिगुणत्रयाश्रयो द्रव्यं प्रकृतिःत्रैगुण्यशून्यं जद्द्रव्यं कालःपुप्रयमनिष्पाद्यम इष्टादिशब्दवाच्यं कर्मेति । तेषां लक्षणानि ;-एष्वीश्वरादीनि चत्वारि नित्यानि ; जीवादीनि यशवश्यानि, कम्मे तु प्राग भाववदनादि विनाशि च तत्र सम्विधरूपोऽपीश्वरो जीवश्च सम्वेतास्मदर्थ. -विज्ञानमानन्दं ब्रह्म , "थः सर्वज्ञः सर्व- बि", "मन्त योद्धा कर्ल विज्ञानात्मा पुरुषः" इत्यादि अनेः; मोऽकामयत बहु स्याम', "सुखमहमस्वाप्सं न किञ्चिदवे विषम" इयदि श्रुतेश्च । न चाभयत्र महत्त्वज्ञातोऽयमहङ्कारः तदा तस्यानुपसेविलीनाश्च , भक्ति सिद्ध-सर्वज्ञः सर्वविन कत्र योद्धा” इति पद ; अनु भवितुत्यं खलु भोक्तव्यं स यभ्युपगतं ; सोऽश्नुते मद्यान कामान् सह ब्रह्मणा विश्वन त भत नृभयास्तत्र प्रथम यद्यपि सबिर्स्यरूपात् सर्वे में यदि नाथन प्रकाशस्वरूप २वरिव प्रकाशयादि, तथापि विशेषमामपरादन्यत्वव्यवहारः। बिशेन भेदप्रतिनधने भेदः च भेदभावेऽपि भेदकारी स्य धर्मधर्मिभावादिव्यवहारस्य हेतुः --मना सती भेदो भिन्नः कालः सब्बेदास्तीत्यादिषु विद्वद्भिः प्रतीतिः । तत्प्रतीत्यन्यथानुप 'एवं धन पृथक पलनेयानुविधायति” इति अत्या च सि द्वः। इह हि धर्मानभिधाय तद्देः प्रतिषिध्यते । न खलु भेदप्रतिनिधेस्तस्याप्यभावे धर्मधर्मिभावधर्मबहुत्वे शक्ये वक्त नियनिच्छुभिरपि संकाय्द्याः स्युः त इमेऽर्थाः शG Sस्मन् यथास्थानमनुमन्य इह हि जीवात्म-परममतद्धाम नन- प्राप्त च पायानां स्वरूपाणि यथावन्निरूप्यते तत्र जीवामः याथात्म्य-परमात्मयाथात्म्योपयोगितया परमात्मयाथात्म्यतु पासनपथगित या प्रकृत्यादिकं तु परमात्मनः स्रषु रुपकरणनय पदिश्यते । तदुपायाश्च कर्मज्ञानभकिभेदात् त्रेधा । तत्र अ त तनफलनैरपेक्ष की त्वभिनिवेशपरित्यागेन चानुष्ठिरस्य म्य विहितस्य कर्मणः = वद्धिद्वारा ज्ञानभक्रयोपकारियन परम्परया तप्राप्तयुपायत्वम् । तत्र अतिविहितकर्म हिंसा शून्यमत्र मुख्यम । मोक्षधर्मे पितापुत्रादिसंवादात् हिंसा , गण विप्रकृष्टत्वात् तयोस्तु साक्षादेव तथास्त्वमननु तथानुष्ठ नन कर्मण ऋद्वशुद्धया। दयन मुक्तं मया भक्त का विशेषः ? उच्यते, ज्ञानमेव किञ्चिद्विशेद्भक्तिरिति ; निर्मेिषवी क्षणकटाक्षवीक्षणीयनयोरन्तरं चिद्विप्रहतयानुसन्धिर्शनं तेन तरसालोक्यादि । विचित्रवीलारसायन मामयतयानुसन्धिस्तु भक्ति तथा क्रीकृतमालोक्य द्वितद्वरिवस्य झनत्वं तु संचिदानन्दैकरसं भक्तियोगे तिष्ठनि'इति अतः लाभः पुमर्थाः ममत अवादिभावादिशब्दव्यपदिश्व इष्टम । ज्ञानस्य श्रवणत्रकारचे चित्पुत्रस्य विष्णोः कुन्तलादिशतकस्यवत् प्रत्येतव्यमिति च दयामः। पटत्रकम्पिनशास्त्र - प्रथमेन पदकेने धराशय जयाशविभक्तं च प्रयागस्वरूपदृशनाम नज्ञाननिष्कामकर्मसाध्यं निरूप्यते तशत मध्यन पर प्राप्यम्य शश्वरस्य प्रापणी भक्तिस्तन्महिमपूर्विकाभिधीयते । अन्येन तु पूवर्गादितानामेवेश्वरादीनां रूपाणि परिशोध्यन्ते । त्रयाणपटकाना कमम आनिमलयपवंश तु तत्तत्प्रधा। वरमे भक्त प्रतिप' श्वोक्तिस्तु रश्नसम्युटर लिखित-सुच फलिपिन्थायेन । अस्य शाश्वस्य श्रद्धालुः मद्धर्म निष्ठे विजितेन्द्रियोऽधिकारी स च मनिष्ठ-परिनिष्ठित-निरपेक्ष- भेदास्त्रिविधः—तेषु स्वर्गादिलोकानपि द्विनिष्ठया स्वधर्मनि हयश्च नरूपन चरन प्रथमः लकमजबूझ तानाचरन हर भक्तिनिरतो द्वितीयः साश्रमः सस्य-तपो-जपादिभि