पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्याय] श्रीमद्भगवद्भीता ३४ ) (६५ श्रीमद्भगवी त ३ अध्याय माघवमुक्तम् ।। १३ ।. अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ।१४। मारा०व०--जगञ्चक्रथुर्हेितुत्वादपि यतं कुर्यादेवेत्याह- अन्नाद्भूतानि प्राणिनो भवन्तीति भूतानां हेतुरस्रम--अन्न देव शुक्रशोणित रूपेण परिणत न् प्राणिशरीरसिद्ध स्तम्यान्नस्य हेत पर्जन्यःवृष्टभिरेवन्नसिद्धतस्य पन्थस्य हेतुर्यशः--लोके कृतेन यज्ञेनैव समुचितवृष्टिप्रदमेघमित्रे स्तस्य यज्ञस्य हेतुः कर्म ऋत्विग्यजमानव्यापारमकत्वात् कर्मण एव यज्ञसिद्ध :॥१४॥ गीभू--प्रजापति न परेशेन प्रजाः सृषु। दुपजीवनाय तदैव यज्ञः प्रस्तुत परेशानुवर्तिनावश्यं सकार्यं इत्याह अन्न दिति द्वाभ्याम् । भूतानि प्राणिनोऽन्नादेर्भवन्ति । शुक्र शेणि तरूपेण परिणतस्त पारा हैनां सिद्ध । तस्यन्नस्थ सम्भवः पन न्यवृष्टमे वत ; पर्जन्यश्च यज्ञाद्भवति । यज्ञश्च ऋत्विग् यजमानादि--व्यपाररूपान कर्मणः समुद्भवति सिध्य नेत्यर्थः । अग्ने प्रस्ताहुतिः सम्यगादियमुपतिष्ठते । “आदि त्याजयत वृष्टिदृष्टेरन्न ततः प्रजा” इति मनुस्मृतेः ॥ १४ कर्म ब्रह्मोद्भवं विद्धि प्रह्म।क्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।।१५। मार०व०--तस्य कर्मणे हेतुमद्य वेदः-- वेदोक्तविधि क्यश्रवणदेव यह प्रति व्यापारोपतस्य वेदस्य इतरक्षरं प्रह--अत एव वेदोत्पलैः; तथा च अति:--"अन्य महत भूतस्य निःश्वसितमेतद्वेदो यजुर्वेदः सामवेदोऽथाङ्गिरसः” इति । तस्मान् सव्यगतं सव्येव्यापक प्रश्न असे प्रतिष्ठितमिति यन अद्यापि प्राप्यत इति भावः । अत्र यद्यपि काव्यकारणभावेना या ब्रह्मपर्यन्ताः पदार्थ उक्तस्तदपि तेषु मध्ये यज्ञ एव विधे यत्वेन शाखण णच्यत इति । स एव प्रस्तुनः , “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिं न ततः प्रजाः ॥” इति स्मृतेः।।१५ ।। भ८-तञ्च ऋत्विगादिव्यापाररूपकमे प्रोद्भवं विद्धि । अद्ववेदस्तमत्तन प्रवृत्ति जानीइत्यर्थः तच्च वद्रूपं अदा अक्षरात् परशान समुद्भवं प्रकटं विद्धि । भूतस्थ अस्य महता निश्वमितमेद् यहग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस” त्यादि अबणत । यस्मान् स्वमृष्टप्रजोपजीवनानि प्रियो यज्ञस्तस्मात्सव गतं निखिलव्यापकमपि ब्रह्म नित्यं सर्वदा यले प्रतिष्ठितं तैनैव तत् प्राप्यत इत्यर्थः ।। १५ ।। एवं प्रवर्तितं चक्र’ नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥ सराव० -एतदनन्8ने प्रय वायम -एवमिति । चक्र पूर्यपश्वङ्गेन प्रवर्तिमयज्ञात् पर्जन्यः पर्जन्यादनम् , अज्ञात पुरुषः पुरुषान् पुनर्यज्ञःयज्ञान् पर्जन्य इत्येवं वक चक्र यो नानुपर्शयति—यज्ञानुष्ठानेन न परिवर्त्तयति, स अघायुः पापव्याप्तायुः। को नरके न म यदीति भावः ।१६। गीभू--यज्ञकरणे दोषम हैवेति । परमाद् व्रणे वेद विर्भावस्तस्मात् त्रय प्रतियोधयात् हस्तत पीस्थस्ततोऽन्न ततो भूतानि कर्मप्रवृत्तिरित्येवं निखिलजगति पुनस्तथैव भूत न वह परेशेन प्रजापतिना प्रचरितं चक्र यो जान बीथति स जनः परेशविमुखोऽघायुः पापजीवन मोघं व्यर्थमेव जीवति । हे पार्थ यदसाविन्द्रियैथि५येष्वेव रसते न तु परमभिमते य त छपशन च ॥ १६ ॥