पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्याय ? श्रीमद्भगीत (६६ ६७) श्रीमद्भगवद्गीता [३ अध्याय यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । भीष्ण नेह कश्चिद्वयपाश्रयः । इति, तथा यदुपाश्रयाश्रयः आत्मन्येव व संतुष्टस्तस्य कार्यं न विद्यते ॥१७ शुद्धयन्ति” इति, "संस्था-” इत्याद्यप्यपयुपसग- दंतुरश्रयः स्यानधकार्यं एम ॥|१८ ॥ सारा०--तद्वनिर्ममत्वसामय समाप कम। गंभ०. -कृतन तदवलोकनयनुष्ठिनेन कर्मणथेः फलं कुर्यदेवयुक्तम् यस्तु शुद्धान्तःकरणवात् ज्ञानभूमिकामरूद्रः नैवास्ति । प्रकृतेन तदवलोकनसाधनेन कर्मण कश्चनानर्थश्च स तु नित्यं काम्यत्र न करोतीत्याह--यस्त्विति द्वाभ्याम तदवलोकनक्षत्लिक्ष्ण इह भवति । स्वाभाविकमावलोक- न आत्मरतिरात्माराम यत आत्मतृप्त आत्मानन्दानुभवन निघू तः। नात। न त्वीदृशोऽपि देवकृतद्विघ्नाद्वित्तोषाय तत्पूजामकं न स्वात्मनि निखै तो बर्हिर्विषयभोगेऽपि किञ्चिन्निवृतो भवतु कर्म कुर्यात् अतिश्च । देवान ज्ञानद्विषः प्राह-‘तस्मादेषां तत्र नैवेत्याह-आत्मन्येव, न तु बहिर्विषयभोगे तस्य कार्य न प्रियं यदेतन्मनुष्या विदुरिति । तत्राह न चेति । अस्य लब्धा करोत्यवन कदमे नास्ति ।।१।। मावतारस्य विदुषः सव्वभूतषु द्रवपु मानवपु च मध्य का गभूय मदुक्तं न निष्कामकर्मण मदुपासनन च । व्यथयात्मरतिरैर्विघ्नाय ब्यपाश्रयः कर्मभिः सेव्यो न भवति । यमृष्ट चलपण सञ्जातेन धर्मभूतज्ञानेनात्मानमुदर्शनस्य ज्ञानदयात् पूर्वमेव वक्त बिना तनामरत सयन्तु न किञ्चित् कर्म करव्यमित्याह-थस्थित द्वाभ्याम् । आत्मन्य न ततस्ते तप्रभावेण संभवन्ति । । तस्य इन देवश्च नाभूत्या पहतपाप्मवदि - गुणधूकविशिष्ट स्वस्वरूपे अवलोकिते रति ईशते आत्म हो यां सम्भवतति अषणत् । नेत्यर्थं निपातः । यस्य स आत्मना स्वप्रकाशानन्देनावलोकितेन तृनो न त्य देवा अपि तस्यात्मानुभवनऽभ्यूषं अमरतिकृतये नेशते पनदिन । आत्मन्येव च तद्वशे सन्तुषे न तु नृत्यगीतादौ । हि यस्मादेषां स आम तद्वतप्रष्ठा भवतीत्यर्थः ।। । तस्यैवंभूतस्य तदवलोकानाय किञ्चित् कर्म कर्तव्यं न विद्यते १८ । तस्मादसक्तः सतत आय कम समाचर । सर्वद।वलोकितामस्वरूप त्रन् ॥ । १७ ।। असक्तो ह्यचरन्कर्म परमप्नोति पुरुषः ॥१६॥ नेव तस्य कुतनाथा नाकृतनः कश्चन । सारा०व०-तस्मानव ज्ञानभूमिकारोहणे नास्ति योग्यता, न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।।१८। काम्यकर्मणि तु सविवेकवतस्तव नबाघकारः । तस्माभिकाम- सर्व ---शृतेनानुष्ठितेन कर्मण। नर्था फलम् । अहं कर्मैव कुटिंघश्याह--तस्मादिति । कार्यमवश्यश्रव्यत्वेन विहितं न । तन कळून प्रत्यवायाइप ने, यस्मादस्य सर्वभूतेषु ब्रह्माण्ड पर मोक्षम् ॥१६॥ स्थावद्धि मध्ये कश्चिदपथि स्वप्रयोजनार्थं व्यपाश्रय अभ (०°–यस्मलब्धमबलोयनभ्यैव कथानुपयोगस्तरमा ययो न भवति । पुराणादिषु यथाप्रथशब्देन तथैवोच्यते, दताद्रवत्वं कार्यं कर्त्र्यस्वेन विहितं कर्म समाचर । असक्तः फलेच्छशुम्यः सन । परं देहदि भिन्नमात्मानमाप्नोत्ययलोक ते वसुदेवे भगवति भत्ति मुद्वहतां नृणाम् ज्ञानवैराग्य याथात्म्युन ॥ १६ ॥