पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ ) श्रीमद्भगवद्गीता ३ अध्याय ] ३ र्याय ४२) श्रीमद्भगठीता iत्वत्यर्थः ॥१०॥ इष्टान्भोगाहि वो देव दस्यन्ते यज्ञभाविताः। मत्वमभिलक्ष्याह—एष य व इष्टकामधुगभीष्टभोग प्रदो तैर्वचनप्रदायैभ्यो यो भुङ ते स्तेन एव सः ॥१२॥ गी०सू०–आय इशेषेण देहयात्रां कुर्यतो दोषमाह सहेति सराव०--एतदेव स्पीकुचन कमकरणे दोषमाह -- प्रजापतिः सध्र्यश्वरो विष्णुःपति विश्वस्यामेश्वरमित्यादि श्रुतेः । इष्टानिति । तैर्दशन पृष्ठादिद्वारेणान्नादीनुत्पाद्य यथः एभ्यो हा प्रजा पतिरच्युतऽसवित्यादि मरण । पुरा आदिसंगें। देवेभ्यः पञ्चमहायज्ञादिभिरदव यो भुङक्त, स तु चौर एव १२ सहयज्ञा यशैः सहिता देवमानवादिरूपाः प्रजाः सृष्टा नामरूप गीभू-एतदेव विशदयन् कर्मानुष्ठानेन दोषभाक्ष इgानिति । विभागशून्याः प्रकृनिशक्तिके श्वस्मिन विलीनाः पुरुषार्थायोग्या प्रभावित-मद्भूता देवा यो युष्मभ्यमिष्टान्मुमुक्षुका था नशोचरयसापेन भोगनश्यन्ति वृgयादिद्वारा ब्रह्मादीनु स्तस्तम पादकनामरूपभाजा वधय यज्ञ तनरूपक बदल प्रकःयेत्यथ । ताः प्रनदमुवाच कारुणिक । अनन वेदोक्ने पादथ यथः । वचनाथ तद चढास्तान् भागानभ्यः पचय प्रसवो वृद्धिः स्ववृद्धि ज्ञादिभिरप्रदाय केवलात्मतृप्तिकरो यो भुङ्क्ते स स्तेनश्चर मदर्पितेन यज्ञेन यूयं प्रसविष्यध्वं । । भजध्वमित्यर्थः । एष मदर्पितो यश्च वा युष्माकमिष्टकामधुक् द्वि एव देवस्वन्यपहृत्य तैशमनः पोषान् नरो भूषादिव स यमदण्डमहत पुमथानहेः ।। १२।। शुद्धयस्मज्ञानदेहयात्रासम्पादनद्वारा यञ्छितमोक्षप्रदोऽस्तु । यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विपैः । द्वान्भावयतनन त दत्र भावयन्तु वः । भुञ्जते ते त्वघं पापा ये पचन्त्यामकारणम् ॥१३॥ परपरं भावयन्तः श्रेयः परमवाप्स्यथ ।।११।। बानिति सरा०व० वैश्वदेवादि-यत्रावशिष्टमन्न' येऽश्नन्ति, ते पञ्च सरयकथमिष्टकामप्रदो यदो भवेत्तत्राह-। मूनाकृतैः सत्वैः पापैमुच्यन्ते । पवसूनाश्च मृत्युक्तः-कण्डनी भावपानि अनन थइन वन भावयत, भयबतः कुरुत,-- पेषणी चुल्ल। उदकुम्भी च मार्जा नी । पञ्चसून गृहस्थस्य ताभिः देवा तद्युक्न कुन प्रणयन इत्यर्थः । न आप यः वर्ग न विन्दति ।” इति ।।१३ ।। प्रीयन्तु ॥११॥ ग००–ये इन्द्राद्यङ्गनयावस्थितं यज्ञे सर्वेश्वरं विष्णुः गाइदल प्रयुक्त प्रजाः अनेन यज्ञेन मदभून मध्ये तच्छषमश्नन्ति तन तदहस्रां सम्पादयन्ति त मग्नः निन्द्रादीनि भावयततद्वचिदनेन पूतन युयं च क्रत । सव्येश्वरस्य यज्ञपुरुषस्य भतः सव्वकिल्पैिरनादिकालविशुद्ध या या युष्मास्टुराद्रवन्न भाययन्तु भ्रातान् सुहृयन्तु। रामानुभवप्रतिबन्धकैनिखिलैः पायैबिमुच्यन्ते । ते तु पापाः शुद्धाहार! मिथो भावतते यूयं परं मोक्षलक्षणं श्रेयः प्राप्स्यथः पापप्रस्तः अघमेव भुञ्जते । ये तराई बताङ्गतयावस्थितेन यज्ञ तत्राहारशुद्धिर्हि ज्ञाननिष्ठ, ‘तत्राहाश्शुद्ध सशुद्धिः सत्त्व पुरुषेण घर्चनाय दर् अद्यात्मकारणात् पचन्ति तद्धिः शत्र ५ या स्मृतिः मृतिलब्धे सर्वे प्रथम विप्रमोक्षः पच्यात्मपोषणं कुर्वन्तीत्यर्थः। ५कस्य श्रीह्यादेरघरू पेण परिणः भतेः ॥ ११