पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्याय] ८८ ८६ ) ३अध्याय श्रीमद्गीता श्रीमद्भगवद्ीना स्वभाबोद्धवैगुणैः , काव्यते प्रगर्यते अयशः रागद्वपदिभिः पुत्पत्तः । एतदुक्त ' भवति--न खलु मुमुक्षुर्जनस्तदैव शमा पराधीनः सन ।। ५ ।। वज्ञिकां ज्ञाननिष्ठां लभते । किन्तु सा।चारेण कर्मयोगेन चित्र मालिन्यं निर्धायैवेत्येन देव मया प्रागभाणि ‘एषा तेऽभिहिता कमेंन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। सांख्य" इत्यादिना । ततो न किञ्जिद्वयमिश्रणमति । ३ इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥६॥ न कमणामनारम्भान् कम् पुरुIऽश्नुत । सार०व०-ननु तादृशोऽपि सन्न्यासं कश्चिन् , कश्चिदि- न च संन्यसनादेव सिद्धिं समधिगच्छति ।।४।। न्द्रियव्यापारशुश्यं मुद्रितश्च दृश्यते ? - तत्राहकर्मेन्द्रियाणि, बाकपाएयादीनि निगृह्य य मनसा ध्यानच्छलेन विषयान स्मर मरा०व०-चित्तशुद्धयभाव ज्ञानानुत्पात्रमlहनत । मते, स मिथाचरो दाम्भिकः ।।६।। शास्त्रीयकर्मणामनारम्भादननुष्ठानान्नष्कम्यं शनं न प्राप्नोति न चाशुद्धचिसः, संन्यसनाच्छास्त्रीयकर्मयागत् ॥४॥ । गंभू–भानु रामादिव्यापारशून्यो मुद्रितश्रेत्रा कश्चित् १००–अतोऽशुद्धचित्रेन चित्तशुद्धः स्वविहितानि कर्मा कश्चिद् यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिः कर्म द्रियाणि वागादीनि संयम्य मनसा ध्यानछद्मना इन्द्रियार्थान एयेवानुष्ठेयानीत्याह न कर्मणामित्यादिभि त्रयोदशभिः कमण शब्दस्पर्शादीन् स्मरन्नास्ते स विमूढात्मा मूत्रं मिथ्याचारः तमेतमिति ।क्य न झा नाङ्गतया विहितानांपनारम्भादननुष्ठ यतं नाद विशुद्धचित्तः पुरुगो नैष्कर्म्यु निखिलेन्द्रियव्यापाररूप स च निरुद्ध•द्रसस्य निष्कामकर्मानुष्ठानन मन कर्मविरतिं ज्ञाननिष्ठामिति यावत् नाश्नुते न लभते शुद्धरनुदयात् औत्राद्यप्रसरऽप्यशुद्धत्वान्मनसा तद्विषया स्म- रणज्ञानायोद्यतस्यापि तस्य ज्ञानालाभान् मिथ्याचारो व्य : स तेषां कर्मणां संन्यास:त परित्यागात सिद्धिं मुक्ति समाधि वागादिनियमक्रियो दम्भिक इत्यर्थः ।। ६ ।। गच्छति न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कार्रन ह्यवशः कर्म सर्वः प्रकृतिजैगुणैः । ५॥ कमेंन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७॥ माराध्व-किन्त्यशुद्धचित्तः कृतसन्न्यासः शास्त्रीयं कस्में सारा०व०-एतद्विपरीतः शास्त्रीयकमेकर गृहस्थस्तु श्रेष्ठ परित्यऽथ व्यवहारिके कर्मणि निमज्जतीत्याह--न हीति । ननु इत्याह यस्त्वति --। कर्मयोगं शास्त्रविहितम ; असक्तोऽफला- मन्थस एव नम्य वैदिक-लोकिककर्मप्रवृत्तिविरोधी ? तत्राह काही विशिष्यते ; असम्भावितप्रसादत्वेन ज्ञाननिष्ठादपि कारयत इति । अवशऽस्वतन्त्रः ॥५॥ पुरुषविशिg’ इति श्रीरामानुजाचार्य चरणः ।७। ८०-छविशुद्धचिरः कृतवैदिककर्मसन्न्यस लौकिके गीभू-एतदुपरीत्येन स्वविहित-कर्म-कर गृहस्थोऽपि sपि कर्मणि निमज्जतीत्याह नहीfत । ननु सन्यास एव भ षु यस्विति इयाह । आत्मानुभयप्रवृत्तेन मनसेन्द्रियाणि तस्य सर्वकर्मविरोधीति चेत्राह कार्यन इति । प्रकृतिजैः