पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ २ अध्याय] ८६) श्रीमद्भगवद्गीता ६ अध्याय श्रीमद्भगवद्भीत क्यस्य वस्तुनो नास्ति नानार्थमिश्रितत्वम्, नापि कृपालो तब मन्मोहनेच्छ, नापि मम तादर्थानभिज्ञत्वम किन्तु स्पष्टीकृत्यैव याये कथिता । तामेवाह-सांख्यानां सांख्यं ज्ञानं तद्वताम, तेषां तव कथनमुचितमिति भावः । अयं गूढोऽभिप्रायः--राजसान् शुद्धान्तःकरणत्वेन ज्ञानभूमि कामधिरूढ़नां ज्ञानयोगेन निष्ठा, कर्मणः सकाशान माचिकं कर्म श्रेष्ठम् , तस्मादपि । तेनैव मर्यादा स्थापित । अत्र लोके ते ज्ञानिवेनैव ख्यापित अष्ठम् , तथा सायकमव । निगुणभक्तश्च तस्मादति-श्र स्रव । इयथ :-‘तानि सव्वणि संयम्य युक्त आधान मपरः इत्या तत्र सा यदि मयि न सम्भवति जपे, त माविकं ज्ञान दिना । तथा शुद्धान्तःकरणस्याभावेन ज्ञानभूमिकामधिरोह मेवैकं मामुपदिश । तत एव दुःरवयात संसारबन्धनान्मुक्तो समर्थानां योगिनां तट रोहणार्थमुपायचतां कर्मयोगेन मदर्पित निष्कामकर्मेण निष्ठा मय्यद स्थापित ; ते खलु कस्मािस्वेनैव भवेयमिति । ख्यापितेत्यर्थः गीभू -व्यामिश्रेणेति--सांख्यबुद्धियोगबुद्वयोरिन्द्रियनि धद्धि युद्ध भयोऽन्यत् क्षत्रियस्य न विद्यते’ इत्यादिना । तेन 'कमिणः ज्ञानिनः इति नाममात्रेणैव घुरूपयाः साध्यसाधनत्ववराध यद्वकथ तद्वयामिश्रमु बौविध्यम् । वस्तुतस्तु कर्मिमण एव कश्मभिः शुद्धचिरा ज्ञानिन कथन । तन मे बुद्धि मोहयसीव । वस्तुतस्तु सर्वेश्वरस्य मन्स भवन्ति ; ज्ञानिन एव भक्तया मुच्यन्त इति मद्वाक्यसमुदा- खस्य च त मनमोहकता नास्येव । मद्बुद्धिदोषादेवं प्रत्येम्यः यार्थ इति भावः ।।३।। इमि तव शब्दार्थ तस्मादेकमव्यामिश्र वाक्य व क. मेण न प्रजया धनन त्यागेनैकेनामृतत्वमानशुनस्यकृतः भू-एवं पृष्टो भगवानुवाच लोकेऽस्मिन्निति । हे अगघ निर्मलबुदं पार्थ ज्यायसी चेदिति कर्मबुद्धिसाङ्ख्यबुद्धयो ण कृतेनेति अतियन् । येनाहमनुष्ठेयं निश्चित्यात्मनः श्रेय प्रधानभच नन्नपितमतेजसोरठ बिकद्वयोस्तयोः कथ प्रप्र या म ।। २ ।। मेकाधिकारित्वमिति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन् श्रीभगवानुब। च सुमुखतयाभिमते शुद्धाशुद्धचित्तया द्विविधं लोके जने द्वित्रिधा। लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। निष्ठा स्थितिर्मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठे- ज्ञानयागन सांख्यानां कर्मयोगेन योगिनाम् ।।३।। येकवचनेन एकारभोदश्यत्वादेकैव निष्ठा साध्यसाधनदशाद्य मरा०१ --अत्रोत्तरम्--यदि मया परस्परनिरपेक्षावेव भेदेन द्विप्रकारा न तु वे निष्ठे इति सूच्यते । एवमेवाएं वक्ष्यति-एकं मण्यं च योगं चेत्यादि मोक्षसाधनत्वन कम यागदानयगावुक्तं स्यातम् । तदा तदेकं ता निष्ठां विध्येन गद निश्चिस्येति यप्रश्न घटते । मय तु कर्मेनिgशननिष्ठा दर्शयति झनेति । सांख्यज्ञानं अर्ह आद्यच तत ज्ञानिनां वस्वेन यद्द्वविध्यमुक्तम् , तत् खलु पूर्वोचर दशाभेददेव, न तु ज्ञानयोगेन निश्वस्थितिरुक्ता प्रजहाति यदा कामानेित्यादिना । चतुन मोक्ष प्रत्यधिकारिठ्धमित्याहलोके इति द्वाभ्याम् । विधि इनमेष योगो युज्यते आत्ममानेनेतिअस्पत्रोः । योगिनां निष्काम था द्विप्रकार निष्ठ नितरां स्थितिमर्यादेत्यर्थः । पुरा प्रोक्ता पूर्वी कर्मवतां कर्मयोगेन नि8 स्थिति रक्ताका कर्मण्येवाधिकारस्त इत्य दिना । कर्म च योगो युज्यते ज्ञानगर्भथा चित्तशुद्धयनेनेति