पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- । श्रीमद्भगवद्भीता [ ३ अध्याय (६१ ६०) श्रीमद्भगवद्भीता [३ अध्याय उच्यते । तदर्थं यत् कर्मे, ततोऽन्यथैवायं लोकः कर्मबन्धनः श्रोत्रादीनि नियम्यस क्तः फलाभिलाषशून्यः सम यः कर्मेन्द्रियैः कर्मण। वध्यमानो भवति । तस्मात् स्यं तदर्थं तादृशधर्म कर्मरूपं योगमुभयमारभतेऽनुतिष्ठति स विशिष्यते । सम्भाव्य सिद्धार्थ कर्म समाचर । ननु विधर्पितोऽपि धर्मः कामा मननत्यात् पूर्वतः ओं भवतीत्यर्थः ।। ७ ।। मुद्दिश्य कृतश्च बन्धको भवत्येवेत्याह—मुक्तमज्ञः फलाकाङक्षा नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । रहत ; एवमेवोद्धवं प्रत्यपि श्रीभगवतोक्तम् – शरीरयात्रापि च ते न प्रसिद्धयं दकर्मणः॥८॥ यजन् यज्ञेनाश:काम उद्धव । न याति स्वर्गनरकं यद्यन्यत्र स्वधर्मस्थो समाचरेत् । अस्मिंल्लोके बीमनः स्वधर्मस्थोऽनघः सारा०व०--तस्माचं नियतं नित्यं सन्ध्योपासनादि, अक ज्ञानं विशुद्धमाप्नोति । ” इति । । शुचः म : कर्मसन्यासका।उज्यायअ ड्रम । सन्यत-सव्ये ग•भू-ननु कर्मणि कृते वधो भवेत् । ‘कर्म। यध्यते कर्मणस्तव शरीरनिव्होऽपि न सिध्येत् ॥८॥ जन्तरित्यादिश्मरण च्वेति चेत्तत्राह-यज्ञार्थादिति । यज्ञः परमेश्वरः (भू-नियत नियतमिति--तरभयमविशुद्धचि “यज्ञो वै विष्णुरितिश्रुतेः । तदर्थाशेषफलात कर्मणोऽन्यत्र भावश्थककमे कुरु चित्तविशुद्धये निष्कामय स्ववहितं कर्म स्वसुखफलककर्मणि क्रियमाणेऽयं लोक प्रमबन्धनः चरस्यथः । अक्रमणं औत्सुक्यमात्रेण सर्वकर्मसंन्याससका । कम्मेण तस्मात्तदर्थे वध्यते । विष्णुतोषार्थं कर्म समाचर शतकमैंथ ज्यायः प्रशस्ततरं क्रमसंपानन्यायेन ज्ञानपादक है कौन्तेय मुक्तसङ्गस्यक्तमुखभिलाषः मन् न्यायोपानि वात् । औत्सुक्यमात्रेण कर्म त्यजतो मलिने दि ज्ञानप्रकाशात् । द्रव्यसिद्ध न यज्ञादिना विष्णुमाराध्य तच्छेषेण देहयात्रां कुर्वन्न विश्वकर्मसंन्यस्त सयंमणस्तय । शरीरयात्रा देह निनघहै वध्यस इत्यर्थः ।। ६ ।। SIष न सिध्यत् । यावत् साधनपृशि देह-धारणस्यावश्यक वातादथै ज्ञानी भिक्षाटनादिकमनुतिष्ठति । तच्च क्षत्रियस्य सहयज्ञाः प्रजाः सृष्टा पुरोवाच प्रजापतिः । तवानुचितम् । तस्मात स्वविहितेन युद्धप्रजापालनदकमण अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१० शुकानि चित्रायुषा ये सैनिध्यं देहयात्रः स्यात्मानमनुसन्धे सारा०व० -तदेवाशुद्धचित्तो निष्काम कर्मैव कुर्यान्न तु इति सन्न्यासमित्युक्तम् । इदानीं यदि च निष्कामोऽपि भविता ने यज्ञकर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। शक्नुयात् , तदा सकाममपि ध में विष्ण्वथितं कुर्यान्न तु नेदथ ये में कौन्तेय मुक्तसङ्गः समाचर । ६॥ कर्मयगमत्याह --सहेति सप्तभिः। यज्ञेन सहितः सहयज्ञः सब८ नु तर्हि ‘यबध्यते ज तु’ इति श्रुतेः थोपस नस्य” इति ‘सहयादेशभावः । धर्मेकारिणः प्रजाः सृष्ट। अवाच-अनेन धर्मेण प्रसविष्य पुरा विष्ण्वपित व मीण कृते बन्थः स्यादिति चेन्न ; परमेश्वरपितं कर्म न बन्ध यं प्रसवो वृद्धिरुत्तरोत्तरमतिवृद्धि लभध्यमित्यर्थः । तासां सका कमिया-यथदति । १ि७एव५तो निष्काम धर्म एव यक