पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संजय उवाच [१ अध्याय श्रीमद्भगवद्गीता (२४ अहो बत महत्पापं कतु' व्यवसिता वयम् । द्वितियोऽध्यायः यद्राज्यसुखलोभेन हन्तु स्वजनमुद्यताः ॥४४॥ यदि मामप्रतीकारमशस्र शस्त्रपाणयः । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ।।४श विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।१।। एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । श्रीभगवानुवाच - विसृज्य सशरं चापं शोकसंविग्नमानसः ॥।४६।। कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीम शुना यजुष्टमरवग्रैमीतिकर मनु न ॥२॥ पर्वाणि श्रीमद्भगवद्भीतासूपनिषत्सु ब्रह्मविद्यायां योगशा । श्रीकृष्णजनसंवादे सैन्यदर्शनं नाम प्रथमोऽध्यायः । सारा०व० -आत्मानात्म-विवेकेन शोधमोहतमो नुदन् । सारा०८–संख्ये संग्रामे रथोपस्थे रथोपरि ॥ ४६ ॥ द्वितीये कृष्णचन्द्रोऽत्र श्रोचे मुक्तस्य लक्षणम् ।। १ ।। इति सार्थवथिएयां हर्षिण्यां भक्तचेतसम् । कश्मलं मोहःविपरेऽत्र संग्राममोक्टेः कुतो इन, उपस्थित गतासु प्रथोऽध्यायः संगत: संगतः खत्म ॥ ३ ॥ स्यां प्राप्तमभूत् ? अनार्यजुष्टम्-सुप्रतिष्ठितलोरसेवितम, ००-बन्धुवधव्यवसायेनापि पापं सम्भव्यानुतपन्नडअवर्धमकीर्तिकरमिति–पारवहिकसुखप्रति सुखप्रतिकृतमित्यर्थः ।। अहो इति । यतेति सन्देहे ॥४४ ग८०-द्वितीये जीवयथात्म्यज्ञानं तत्साधनं हरि ग८०-ननु स्वय बन्धुवधाद्विनिवृत्तोऽपि भीष्मादिभि निष्काम कर्म च प्रोचे स्थितप्रज्ञस्य लक्षणम् । जोसुकैश्वद्वधः स्यादेव ततः विविधेयमिति चेत्तत्राह-यदि मामिति । अप्रतीकारमकृतमद्वधाध्ययसायपापप्रायश्चित्तम। क्षेम गीभू - एचमज, नवरात्रयमुपभय न्यपुत्रराज्याध्रशाशया दध्यन्त धृतराष्ट्रालय सञ्जय उवाच--तं तथेति । । तरमतिहितं-प्राणप्रायश्चित्येनैवैतत् पापावमार्जनम् , भीष्मा इति तस्य शोकमपि मधुवन्निहनियतीति भावः ।।१।। मधुसूदन दयस्तु न तत्पापफलं प्राप्स्यन्त्येवेति भावः ।४४।। ८७-- तद्वाक्यमनुवदति-श्रीभगवानिति । ‘ऐश्वर्यस्य समग्र गीभू–ततः किमभूदित्यपेक्षाय स अथ यच--एवमु स्य वाच्यस्य यशयभिन: ज्ञानवैराग्ययोश्चापि षण्णां भग इती वत्वेति । संख्ये युद्ध रथोपस्थे रथपरि उपाविशत् उपविवेश । इना” इति पराशरोक्तं श्वर्यादिभिः षभिर्नित्यं विशिष्टःसमग्र पूर्व युद्ध प्रतियद्ध चिलोकनाथ चोत्थितः सन ।।५६। स्यायतत् षट्सु याज्यम् । हे अजन, इदं वधम्यमुख्यं कश्मलं अहिंस्रस्यात्मजिज्ञासा दयद्रयोपजायते । शिgनन्द्यत्वान्मलिनं कुल क्षेत्र क्षत्रिय चूडामणि समुपस्थि तद्विरुद्धस्य नैवेति प्रथमदुपधारितम् । तमभून १ विषमे युद्धसमये । न च मोक्षाय स्वर्गीय कीर्त्तये वैत इति श्रीभगवद्गीतोपनिद्भाष्ये प्रथमोऽध्यायः । युद्ध वैराग्यमित्याह --अनार्येति, अय्येनुमुक्षुभिनेजुष्ट