पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्दीत श्रीमद्भगवद्गीता [१६ अध्याय कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । ३८ कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ।।। मारा०- नन्वेते तर्हि कथं युद्धे वर्तन्ते ? तत्राह – ययति ॥३७-३८॥ प रणदपि विदितं गीभू--ननुआ हून न निबनून बना क्षत्रियस्यति क्षत्रधर्मेश्वरमा न तैशहूननां भवतां युद्ध प्रति छं त ति चेत्तत्राह--यद्यपीति द्वाभ्याम । पापे प्रचूर लोभस्तेषां इgधनना-ज्ञानं 8नुरस्माकं तु लाभवरदान नत्र प्रवृत्तागत कालु प्रबर्कम , इनिघ्ननु यरिधायम , यदुक्त--"फल तऽपि यत् च कर्म नानयनानुबध्यते । केवलप्रतिहन्यात द्वन्म यजेत इति कथ्यते । तथा च श्येनेनाभिचरन इति इत्यादि शक्ति ऽपि येनादावियोनिनवधित्वादय युद्ध ऽश्मिनः ति । प्रवृत्तिर्न युक्त आहूतः शब इत्यादि तु कुल जनाह नेति प्रागबन ||३७-६८ क्षयदोषविना भूतविषयं भात्रि कुलक्षये प्रणश्यन्ति कुलधर्भाः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥३६॥ खरा०व० -कुलक्षय इति , सनातन कुलपरम्पराप्राप्तवन बहुकालतः प्राप्त इत्यर्थः ॥ ३६ ॥ गंभू०--दीपमेव प्रपञ्चयति--कुलक्षये इति । कुलधर्मा कुलोचिता अग्निहोत्राद् धर्मः सनातनाः कुलपरम्पराप्राप्त:। अपश्यन्ति की विनाशात । उतेत्यथर्यं कृतमित्यनेन सम्बध्यते , धर्मे नष्टसथवशिष्ट कालादिनमपि कुलमधर्मोऽभिभवति माराध्व-प्रदुष्यतिअधर्म एव ता व्यभिचारे प्रवतीय- तति भावः ।। ४० ।। भू०--ततश्वधर्माभिभवादिति । अस्मद्वीभिर्धर्म- मुलइयो यथा कुलक्ष्यलक्षणे पापे चर्चितं, तथाश्माभिः पतिः प्रथमवज्ञाय दुराचारं वस्तिव्यमिति दुबृद्धिहताः कुलस्त्रियः प्रदुयुयुरित्यर्थः ।४०।। संकरा नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह् यां लुप्तपिण्डोदकक्रियाः ॥ ४१ ॥ दपैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उस्माद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।। ४२ ।। उत्सन्नकुलधर्माणि मनुष्य जनार्दन । नरके नियत यामो भवतीत्यनुशुश्रुम ॥४३॥ सरा०व०--दायरन, उत्साद्यन्ते लुप्यन्ते ॥ । ४२ ।। भू-बुलस्य सङ्ग्रः कुलघ्नानां नरकायैवेति योजना । न केवलं कुलघ्ना एय नरके पतन्ति, किन्तु तत्पितरोऽपीत्याह पतलति हिनी । पिण्डादि । पुत्रादीनाम भवद्धित पिण्डादि-क्रियाः सन्तस्ते नरकायैव पतन्ति १४१ भू–उक्त दोषमुपसंहरति,- दोयै र ति द्वाभ्याम् । उत्साद्यन्ते विलुप्यन्ते जातिधर्माः क्षत्रियस्वादिनिधनःबुल धर्मारस्य साधारणः च-शब्दादाश्रमधर्मे प्रहाः गीभू--उरमत्र ति । जातिधर्मादीनां उपलक्षणमेतत् । अशुभ तयन्ता ययं गुरुमुखान्। प्रायश्चिराम कुर्वाणः पापपु निरता नराः । अपश्चरापिनः कgान्निरयान् यान्ति ममयः ६६॥ अधर्माभिभवान्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। संपु दुष्टामु वर्णेय जायते वर्णसंकरः॥ ४०॥