पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6, अध्यय श्रीमद्भगवद्भीता (२६ २७ श्रीमद्भगवद्गीता [२ अध्याय सेवितं--आप्र्याः खलु हृद्विशुद्धये स्वधनचरन्ति । अस्यर्थ स्योपलम्भकधर्मविरुद्धम , अकीरिकरं कीरिविलवयम । सारा०प०--अनुप्रति बध्नाति हि भ यः पूज्यपूजाठयतिक्रमः इति धर्मशास्त्रम्, अतो युद्धान्निवर्त इत्याह--कथमिति । प्रति क्लैव्य' मा स्म गमः पार्थ नैतघयुपपद्यते । थोत्स्यामि प्रतियोम्ये । नन्वेत युध्येते, ती यनयोः प्रतियोद्धा रुद्र हदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ।।३।। भवितु' र्वं किं न शक्नपि १ सत्थं न शक्नोम्येवेत्याह-पूजा सारथ्यः-क्लब्यं क्लीवधर्म कात ’म, हे पार्थेति यं पृथापुत्रः यिति । अनयोश्चरणेषु भक्तया कुसुमायेय दातुमर्हसि । सन्नपि गच्छसि, तस्मान्मास्म गमःमा प्राप्नुहि, अन्यस्मिन् क्षेत्र तु क्रोधेन तीक्ष्णशरानितिभावः । भो गयेय कृष्ण वमपि वधौ वरमिदमुपपद्यताम, वयि मदसौ तु नोपयुज्यते । नन्विहं शशुनेव युद्ध हसि, न तु सान्दीपनिं गुरुम्, नापि बन्धून शौर्याभावलक्षणं कव्यं मा शञ्जिष्ठाः, किन्तु भीष्मदोणदि यदूनियाह-हे मधुसूदनेति । ननु मधवो यदय एव ! तत्राः गुरुषु धर्मदृष्टया विवेकोऽयं धार्तराष्ट्रषु तु दुर्बलेषु मदस्त्रा हे अरिसूदन ? मधुर्नाम दैत्यो यस्लवारिरिति प्रति ।४।। घतमसा मर्मृशतेषु चैवेयमिति तत्राह-नुद्रमिति ग८०-ननु भीष्मदिषु प्रतियोद्ध.पु समुदाय कथं न योद्धव्यम नैते तय विवेकदये, चिन्नु शोकमोहावेय, तौ च मनसो दौर्बल्य -आहूतो न निवरॉन" इति युद्धविधानाय क्षत्रियः स्येति चेत्राह--कथमिति । भीष्मं पितामहं द्ररात विद्या व्य छको । तस्मात् हदयदौर्बल्यमिदं त्यक्त्र। उशिष्ठ हे परन्तप ? गुरु, इषुभिः कथं योत्स्ये ? यदिमौ पूजाहाँ पुष्पादिभिरभ्य, परान् शत्रुन् तापयन् युध्यस्व ॥ ३ ॥ परिहासवाभिरपि याभ्यां युद्ध' न युक्त, तया सहेषुभिस्त- गीभू०--ननु बन्धुक्षयध्यवसायदोषात् प्रकम्पितेन मया किं भाव्यमिति चेत्तत्राह--क्लब्यमिति । हे पार्थः! देवराजप्रसा कथं युध्येत ?-प्रयिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः इति स्मृतेश्च दात् पृथायामुत्पन्न ! कव्यं कातर्यं मा गमः प्राप्त हि । वथि मधुसूदनारसिनेति सम्बोधनपुनरुक्तिः-शोक विश्वविजेतरि मस्सर्वेऽने क्षत्रबन्धचिवैत दृशं व्यं नभ - कुलस्य पूर्वोत्तरानुसान्धिविरहात तद्भावश्च,–वमपि शशूनेव भीष्मादिषु युद्ध निहंसि न तूप्रसेनसाग्दीपन्यदीन् पूज्यानिति ।।४।। युज्यते । ननु न मे शंभावरूपं कौयं किन्तु पूज्ययु गुरूनहत्वा हि महानुभावान् रेण मरिस्यमु कूपेयमिति चेत्यत्राह-द्रमिति । नैते तव विवेक श्रेयो भोक्तु' भैक्ष्यमपीह लोके । तस्मा। यद्वा पे, किन्तु क्षुद्र लघिष्ठ इथतैव्यस्य मेव इत्याद्युक्षमांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥५॥ सारा०प०-नन्वेवं ते यदि स्वराज्येऽस्मिन् नास्ति जिघृक्षा,तर्हि कया वृत्य जीविष्य सत्यत्राह-गुरून् अहत्वा गुरुवधमकृत्य इषुभिः प्रति योरयामि पूजार्हवरिष्ठदन ।। भयं क्षत्रियैर्विगतमृषि भिक्षा प्राप्तमन्नमपि भोक्तु' भ्यः, धर्ममबुद्धया विवेकोऽयं दुर्योधनादिषु भ्रातृपु मल्छप्रह युद्धायोचिष्ठ सजीभव । है परन्तप शत्रुतापनेति-शत्रुस पात्रता मृगः ३॥ अज्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।