पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४] रसिकप्रिया - रसमअर्याख्यटीकाद्वयोपेतम् स्मरातुरां दैवतवैद्यहृद्य त्वदनसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि १० ॥ सरति । उत्कम्पत्युन्नमतिभ्यां वेपथुः । ताम्यतिना स्वेदः । ध्यायतिपततिभ्यां स्तम्भः । = पततीति वैपरीत्येन तपतिर्वैवर्ण्य योजनीयः । प्रमीलतिना स्वरभङ्गः । मूर्च्छतिना प्रलयः । इत्येवमष्टौ सात्त्विकाः प्रदर्शिता भवन्ति । सन्मनस्तत्प्रभवाः सात्त्विकाः । इदमाकूतम् त्वय्यारोपितमनस्का त्वया जीवनीयेति । अन्यथा आश्रितत्यागलक्षणं दूषणमपीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् । अत्र दीपकमलंकारः । विप्रलम्भाख्यः शृङ्गारो रसः । अत्र पूर्वार्धेन स्थायिभावा उक्ताः । तदुक्तम्- 'रतिसिश्च शोकञ्च क्रोधो- त्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ इति । सात्त्विकाश्च पूर्वत एव उक्ताः ॥ अहमित्याद्यनुकूलो नायको दक्षिणो वा उत्कण्ठिता नायिका | सखी दूतीत्वेन सहायिनी । तल्लक्षणम् – 'प्रवृत्तिकुशला धीरा गूढमन्त्र- दृढप्रिया । स्वतन्त्रा विधवा दासी दुष्टा प्रनजिता सखी । मालाकारादिनारी च कार्या दूतीष्टसिद्धये ॥ ९ ॥ तदेव पूर्वसूचितदूषणमुद्भावयति — स्मरेति । हे उपेन्द्र, दैवतवै- यहृद्य अश्विनीसुतसुन्दर ततोप्यधिकचिकित्सक, यदि त्वं पूर्वोत्तलक्षणां राधां नित्र- त्तबाधां निर्वृत्ता बाधा यस्यास्वा॑ां न कुरुषे तर्हि वज्रादपि दारुणोऽसि कठिनोऽसि । कठिनः खलु कथमपि न स्त्रियतीति । किंविशिष्टां राधाम् । स्मराराम् । पुनः किंभूताम् । रो- गिणां चिकित्सा भविष्यतीत्याशङ्कयाहत्वदङ्गेति । त्वदङ्गसङ्ग एवामृतकल्पस्तन्मात्र- साध्याम् । अतोऽल्पप्रयासे बहुतरपुण्ये च प्रयोजने महान्तो नावसीदन्तीति । वृत्तम- रसाच्छृङ्गाररसारिक न जीवेत् । अपि तु जीवेदेव । अन्यथा त्वं चेन्न प्रसीदसि तदा तया इस्तकोsपि त्यतप्राय इत्यर्थः 1 संप्रति मूच्छितायास्तस्या वकुमपारयन्त्या हस्तचेष्टयैव सखीषु व्यवहारो भवति सोऽपि तया व्यक्तव्य इत्यर्थः । अन्यत्रापि डवरे सति न्वरी रोमाश्थति शीतादिना रोमाषानिवाचरति । वेदनया शीतकृवात्सीत्कारं करोति । मो- हायत्किचिद्वदति । उत्कम्पते कम्पयुक्तो भवति । साम्यति विकलो भवति । उद्याति वायुवेगाद्धावति । मूर्च्छति मूछौं प्राप्नोति । एतादृश्यतनुज्वरे महति सान्निपातिके वरे कस्यचित्स्वर्वैयप्रतिमस्य प्रसादेन रसारपारदादितो ज्वरी किं न जीवेद | अपि तु नीवेदेव । ननु सान्निपातिकम्वरे सहसा रसदानं निषिद्धमित्यत आइ–अन्यथेति । अन्य प्रकारेण संहितामार्गेण इस्तकोऽपि वैद्यानां इस्तप्रक्रियाविशेषो 'हथवटी' इति लोके प्रसिद्धस्त्यक्तः । संहिताप्रक्रिययोपचारे कृते विशेषप्राप्ते रसदानमुचितमिति भावः । कचित् 'त्वत्तोऽन्यथा नान्तकः' इति पाठः । तदान्यथा यदि न प्रसीदसि स्वत्तवापेक्षयान्तको न, अपि तु त्वमेवान्तक इत्यर्थः । रोमावति द्वितीयव्याख्याने किप्प्रत्यये तलोपेऽपि रूपं बोध्यम् । 'रसो गन्धे रसः स्वादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्व- म्वुपारदे' इति विश्वः ॥ ९ ॥ स्मरातुरामिति । हे दैवतवैद्यहथ, देवतानां यौ वैषाव- श्विनीकुमारी तद्रबृद्ध मनोश, स्मरातुरा मदनरुग्णां स्वदङ्गसङ्ग एव यदमृतं तन्मात्र- साध्यां राधां विमुक्तवाभां त्यकपीडां न कुरुषे । अतो इतोरुपेन्द्रवज्रादपि दारुणोऽसि कठिनोऽसि । यतो वज्रमिन्द्रेण क्षिप्तमङ्ग सेवयं सम्यथयति, स्वं तु विश्लेषे सत्येव व्यथयसीति V Google Dgilized by