पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् चतुर्थः सर्गः ४ स्निग्धमधुसूदनः । यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । माह प्रेमभरोद्धान्तं माधवं राधिकासखी ॥ १ ॥ [सर्गः ४ कर्णाटरागैकतालीतालाभ्यां गीयते । प्र० ॥ ८ ॥ निन्दति चन्दनमिन्दु किरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ।। माधव मनसिजविशिखभयादिव भावनया त्वयि लीना | सा विरहे तव दीना ॥ ध्रुवम् ॥ २ ॥ मधुमथनं हृदि कृत्वा परं जयदेवीये मातौ वरं तनुते । धातुं श्रुतिसुखकरं कुम्भो नृपशतवन्धश्चिरम् ॥ इदानीं तयोः पृथक्कामावस्थां निरूप्य संयोजयितुमिच्छुतीयोग निरूपयति- यमुनातीरवानीरेति । राधिकासखी माधवं प्राह । किंविशिष्टं माधवम् । प्रेम- भरेण स्नेहोद्रेकेणोद्भ्रान्तमुद्विचित्तम् । पुनः किंभूतम् । यमुनातीरस्थे वानीरनिकुओ वेतसनिकुञ्जे मन्दं निरुत्साहं यथा स्यात्तथा आस्थितमासीनम् । अथवा अमन्दमिति वचनविशेषणम् । अतिशयव्याकुलां राधां दृष्ट्वा अमन्दं सवेगमाह | पथ्यावक्रं छन्दः । 'युजोर्जेन स' इति । पूर्वोकमेव स्पष्टयति । अत्र गीते विरहोत्कण्ठिता नायिका वर्णनीया 'नायिका लक्षणैर्युका गीतकाव्येषु दर्शिता । एकैव नायिका वापि हरमूर्तिरिवाष्टधा । वाससज्जा समुत्कण्ठा स्वाधीनभर्तृका तथा कलहा- न्तरिता वापि विप्रलब्धाभिसारिका । खण्डिता प्रोषिता चैव नायिकाञ्चाष्ट संमताः' । तन्त्र समुत्कण्ठालक्षणं भरते– 'यस्याः समुचितेऽप्यहि प्रवासी नैति वल्लभः । सा स्मरानलसंतप्ता विरहोत्कण्ठिता मता ॥ १ ॥ निन्दतीति । पूर्व ध्रुवपदं व्या- क्रियते–सा विरहे इति । हे माधव, सा राधा भावनया त्वयि लीना त्वद्ध्या- नेन त्वन्मयत्वं प्राप्ता इति बुद्ध्या त्वयि लीनेति । वामन्तरा स्थिता । उत्प्रेक्षते । पूर्वसर्गे कृष्णस्य विरहावस्था वर्णिता । अत्र तु राधायास्तापमाह - यमुनेति । रा धिकाया: सखी माधवं कृष्णं वक्ष्यमाणमुवाच । राधिकेत्यत्रानुकम्पायां कः । कीदृशं कृ- ष्णम् । यमुनातीरवानीरनिकुशे वेत्रलताच्छन्नप्रदेशे मन्दं स्वैरमास्थितमासीनम् । तत्र हेतुगर्भविशेषणमाह – प्रेमेति । प्रेमभरण राधिकाविषयलेहाधिक्येनोच्छ्रान्तमुद्विघ्नम् । तथा च प्रेमभरेण ध्यानपरम्परया तो साक्षात्कृत्य सदन्वेषणं विहाय लतागृहस्थितमिति भावः । 'अथ वेतसे । रथाम्रपुष्पविदुलवेत्रवानीरवकुलाः' इत्यमरः । 'मन्दः खले मन्दगते मूर्खे स्वैरिणि रोगिणि' इति विश्वः ॥ १ ॥ निन्दतीति । गीतस्यास्य कानड- रागः एकतालीतालश्च । गीतार्थस्तु हे माधव, सा राधा तब विरहे वद्विश्लेषे चन्दनं Google D giliced by $