पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० गीतगोविन्दकाव्यम् भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि तस्यामन बाणा गुणः श्रवणपालिरिति स्मरेण | ङ्कजयजङ्गमदेवताया- - मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥ [ सर्गः ३ पोऽलंकारः । अत्र मनसिजशरा मनो विध्यन्ति इति कर्मत्वे विवक्षिते यत्कर्तृत्व- मुपन्यस्तं तदौचित्य चमत्कारितामाविष्करोति । यथा 'सान्वयं शोभते वाक्यमुचि- तैरेव कारकैः । कुलाभरणमैश्वर्य मौदार्य चरितैरिव' इति ॥ १२ ॥ इदानीं राधायामेव स्मरशरावलित्वमारोपयन्नाद्द–भ्रूपल्लवमिति । स्मरेण तस्यां इति अस्याण्य- । र्पितानि । किंभूतानि । निर्जितजगन्ति । निर्जितानि जगन्ति यैस्तानि । किंभूतायां तस्याम् । अजयजमदेवतायाम् । अनङ्गस्य जयाय जङ्गमदेवतेष तस्याम् । इतीति किम् । भ्रूपल्लवं धनुः । अपाङ्गतरङ्गितानि कटाक्षबाणा: । अपाङ्गतरतिशब्देन कटाक्ष उच्यते । तथाचोक्तम् । 'यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥” इति । श्रवणपालिर्गुण इति । अत्रास्त्रशब्देनास्त्र- विद्यासाधनस्योपकरणान्युच्यन्ते । भ्रूपल्लवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती ॥ यथा - ‘मुखपङ्कजरङ्गेऽस्मिन्ब्रूलता नर्तकी नवा | लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥' अत्र क्वापि क्काप्यलंकारद्वयत्रयसद्भावेऽपि संसृष्टिसंकरनिरूपणं ग्रन्थविस्तरत्रस्तचि ★ Google Dgilized by । wwwwww इति ध्वनितम् । 'सायकः शरखड़योः इति विश्वः । 'अथास्त्रियाम् । धनुश्चापौ' इत्यमरः । । किंपौरुषमित्यत्र द्वितीयव्याख्यानपक्षे 'किमः क्षेपे' इत्यनेन निन्दायां समासः । 'आशुगो मारुते बाणे' इत्यमरः ॥ १२ ॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य रात्र कोऽपराध इत्यत आह - भ्रूपलवमिति । किमित्याक्षेपे । तस्यां राषायां स्मरेण कामेना- स्त्राप्यपिंतानीति तर्कयामि । नन्वस्त्राणि वीरेण इस्त्रे स्थापयितुमर्पितानि नस्वन्यत्रेत्यत आई। निजितानि जगन्ति यैस्तानि । तथाच तैरेवा नैर्जगत्रयं जित्वा तत्र स्थापितानीति भावः । । तर्थन्यत्र किमिति न स्थापितानीत्यत आइ-अनङ्गेति । अनङ्गस्य कामस्य जङ्गमदेवतायां गमनशीलदेवतायाम् । तथाच त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जातप्रयोज नानि तत्रैव स्थापितानीति भावः । देवतया यद दीयते तत्केनापि प्रतिइन्तुं न शक्यत इत्यपि ध्वनितम् । कानि तान्यस्खाणीत्यत आइ – भ्रूपलवमिति । भूपल्लवं तदेव धनुः, अपाङ्गतरङ्गितानि कटाक्षस्य गतागतानि बाणाः, श्रवणपालि: कर्णलताप्रान्त एव गुणो मौर्वी, नीलस्निग्धत्वाद्भुवः पवत्वेन निरूपणम् | वक्रत्वाच अमुस्त्वेन निरूपणम् । अ- पाङ्गस्यात्यन्तभेदकत्वाद्वाणत्वेन निरूपणम् । श्रवणपाल्याश्च दीर्घत्वान्मलेन निरूप- णम् । ‘अपाङ्गोऽप्यङ्गहीने स्वाक्षेत्रान्ते नीलंकेऽपि च' इति विश्वः । 'प्रालिः कर्णलताओ }