पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ३ वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किंन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन || हरिहरि० ॥ १० ॥ हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कुण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म मियारहिते मयि महर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ ११ ॥ . 'अस्मिंस्तदिति भ्रान्तिरुन्मादादेव जायते इति । पुनः किंचित्संजातविवेकः कथयति । हे सुन्दरि, मम दर्शनं देहि । मन्मथेन कामेनाई दुनोमि तप्तो भवामि ॥ ९ ॥ वर्णि- तमिति | जयदेवकेन हरेश्वरितं वर्णितम् । कीदृशेन । प्रणतेन । अर्थाद्धरिमित्यर्थः । कीदृशेन । किन्दुबिल्वो जयदेवकुलवृत्तिग्रामः स एव महत्त्वात्समुद्र इव तत्र संभवो यस्य तादृशेन रोहिणीरमणेन पूर्णचन्द्रेण तस्योन्नतिर्यथा क्रियते तथा तत्कुलस्योन्नतिर्जय- देवेन कृतेति चन्द्रसादृश्यम् । “लौरिन्दुरेणतिलको हरिरोहिणीशौ' इति हारावली ॥ १० ॥ इदानीं काम एव मे दुःखं प्रयच्छतीति तमेवोपालम्भनेनाह हृवीति । हेऽनङ्ग कन्दर्पं, मयि न प्रदर प्रहारं मा कुरु । किम्विति वितर्के । मयि इरभ्रान्त्या म हादेवभ्रमात्कुधा क्रोधेन त्वं भावसि इति किमु तर्कयामि । यद्वा उ इति संबोधने । हेऽनङ्ग, हरभ्रान्त्या मयि किमिति धावसि । कीदृशे मयि । प्रियारहिते विरद्विते । त- आच तद्विश्वेषादेवाएं संतप्तस्त्वं मृतकरूपस्य मम मारणं किमिति करोषीति भावः । यद्वा इरः सर्वदा प्रियायुक्तोऽहं त्वषुना प्रियाविरहित इति मयि हरभ्रमो न युक्त इति भावः । हरेण त्यच्छरीरं दग्धमतः कामस्य महद्वैरसूचनायानङ्गपदेन संबोधने अमवीजं निरस्यति । अयं विसलताहारो शृणाललताहारस्तद्वद्विरहजन्य संतापशान्त्यर्थ धृतः नतु भुजंगमनायकः १ 'सिन्दुबिल्व' 'केन्दुबित्व' इति पाठौ । दुनोमि । इतस्ततस्तामित्यादौ धीरललितो नायकः । परस्परानुरागजनितो विप्रलम्भः शृङ्गारः ॥ ९ ॥ वर्णितमिति । इदं पूर्वोक्तं जयदेवेन वर्णितम् । किंभूतेन । हरेः प्रवणेन हरिपरायणेन । पुनः किंभूतेन । ति ( कि)न्दुबिल्वं तच्छासनं निवासो वा ग्रामः समुद्र एव तत्संभवरोहिणीरमणेनेव चन्द्रेणेव ॥ १० ॥ इदानीं स्मरशराहृतिजर्जरता । भ्रान्तः सन् काममपि भ्रान्तं विदनाह - हृदीति । हे अनङ्ग, हरभ्रान्त्या प्रियार- हिते मयि न प्रहर प्रहारं मा कार्षीः । एभिर्द्दिरोऽयमिति चेत्तदप्यन्यथयति । हृद्ययं भुजंगमनायको न । अपि तु बिसलताहारः । बिसलताद्दार इति रूप- कालंकारः । शुभ्रत्वात् हृयवस्थानाच्च भृणाले वासुकिभ्रमः । अपिच । कण्ठे इयं कुवलयदलश्रेणी । न प्रसिद्धा गरलद्युतिः । इयमपि विरहातुरस्य मम गरलद्युतिरिव विद्यते। परं यद्भ्रान्त्या मयि प्रहरसि सा प्रसिद्धा ईश्वरसंबन्धिनी न । इदं मलय- जरजोऽङ्गतापाच्छुकं चन्दनं विद्यते न भस्म । किमु इति वितर्के । सत्यम् क्रुधा कोपेन धावसि । लोकोक्तिः । हरिणीवृत्तम् । 'प्रकृतं यनिषिध्यान्यत्सा- by Google + Dgilized by ।