पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् गुर्जरीरागयतितालाभ्यां गीयते ॥ प्र० ७ ॥ मामियं चलिता विलोक्य वृतं वधूनिचयेन सापराधतया मयापि न वारितातिभयेन । हरिहरि हतादरतया गता सा कुपितेव || ध्रुवम् ॥ ३ ॥ किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मैम जीवितेन गृहेण । हरिहरि० ॥ ४ ॥ ५५ वंशस्थवृत्तम् ॥ २॥ उत्तमर्थ गीतेन स्पष्टयति । तत्र पूर्वे ध्रुवपदम् । हरीति । हरिह- रीति खेदे । सा राधा कुपितेव गता । कया हृतादरतया । हतो विनाशित आदरो बहुमानस्तस्य भावस्तया ! इति ध्रुवः ॥ अथ पदानि । मामियमिति | मां वधू- निचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः । किंभूता । तादृशी मे मया चलितापि सापराधतया न वारिता न निषिद्धा । इह साकृतम् । तस्यागमने हेतु जाननपि सापराधोऽस्मि । कथमेतस्था अप्रे मयातिभयेन वक्तुं पार्यत इति बुद्ध्या । अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम् । करणे तृतीया । अतिक्रान्तं भयमिति वधूनिचयविशेषणम् । अथवा मामेवं विलोक्य सा चलितापि मया न वारिता । हरिहरि गतेति विषादाभिनयेन योज्यम् ॥ ३ ॥ किमिति । इदानीं मदपराधेन मन्निमित्तमेव सा विषादं भुत इति आत्मसमत्वेन तामपि गणयनाइ | सा किं करिष्यतीति । मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोक्तया । तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्वोत्या । अहमुत्तरं दास्यामीत्याह । किंजनेनेति गोपीजनेन । किं धनेनेति । धनमप्यकिंचित्करं अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता । तदुक्तं शृङ्गारतिळके– 'स्वयं संपद्मतः प्राप्य किं कुपात्रस्य सिद्धये । कथं भवेदसौ वश्य इति चिन्ता भवेद्यथा ॥ इति ॥ २ ॥ कृतानुतापमेव गीतेन कथयति–मामियमिति । गीत- स्यास्य गुर्जरी रागः प्रतिमठताल: । गीतार्थस्तु - हरि हरि कष्टं । सा राधा इतादरतया कुपितेव गता । ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आइ – मामियमिति । मां वधूनिचयेन गोपवधूसमूहन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्य- वहितपूर्वकाले क्त्वा । तेन गोपवधूवेष्टितं मां दृष्ट्वाव्यवहितकाल एव यतश्चकिता ततो झायते कुपितेवेति भावः । ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह -- सापराधतयेति । मयातिभयेनातिशयितभीत्या सा न निवारिता । भयहेतुमाह - सापरा- भेति । अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तयुक्ततया ॥ ३ ॥ किं करिष्य- तीति । सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति । विरहतापस्यात्यथै कमु- पायं करिष्यतीत्यर्थः । अथ च किं वदिष्यति । किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्यती- त्यर्थः । यद्वा । काकुस्वरे किं वदिष्यति । मया सह कदाचिद्वार्ता कथयिष्यतीत्यर्थः । १ 'मम कि गृहेण सुखेन' इति पाठः । ★ Google Digitized by