पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ गीतगोविन्दकाव्यम् [ सर्गः २ | साकृतस्मितमाकुलाकुलगलद्धम्मिलमुल्लासित- भूवल्लीकमली कदर्शितजामूलोहस्तस्तनम् गोपीनां निभृतं निरीक्ष्य गैमिताकाङ्क्षश्चिरं चिन्तय अन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥ १२ ॥ इति अक्लेशकेशवो नाम द्वितीयः सर्गः ॥ २ ॥ ३ 1 1 मागधी रीतिः । गौडीया रीतिः ॥ ११ ॥ इदानीं सर्गान्ते कविर्भक्तजनानाशास्ते - साकूतेति । केशवो हरिवों युष्माकं क्लेशं हरतु । किलक्षणः । गमिताकाङ्क्षः गमिता नाशं नीता आकासाभिलाषो येन स तथा । अर्थात् गोपीषु । किं कुर्वन् । चिरं निभृतं यथा स्यात्तथा निरीक्ष्यान्तर्हृदये चिन्तयन् । किं निरीक्ष्येत्यपेक्षायामाह । साकृतस्मितं सामिप्रायमीषसितम् । पुनः किम् । आकुलाकुलगलद्धम्मिल्लम् । आकु लाकुलं कामोद्रेकाद्रोमाञ्चोद्गमाविहेतुना गलद्वम्मिलं विगलत्केशबन्धम् । पुनः किम् । उल्लासित भूवलीकमुत्क्षिप्तवलीकम् । पुनः किम् । अलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम् । . भुजायाः मूलं भुजामूलं भुजामूळे ऊचौं यौ हस्तौ भुजामूर्ध्वहस्तौ । अलीकं दर्शितौ भु- जमूलोहस्ताभ्यां स्तनौ यन्त्र कर्मणि तत् । कासामित्यपेक्षायामाह । गोपीनाम् । तच्चतुष्टयं हेतुगर्भक्त्वेन विशिनष्टि | मुग्धमनोहरमिति । मुग्धानां मूर्खाणां मनो हरतीति न मत्सदृशस्येति गमिताका त्वे हेतुः । तदेवाप्रतमे सर्गे प्रकटयिष्यति । 'राधामाघाय हृदये तत्याज व्रजसुन्दरीः' इत्यादिना । अत एव नवः सकलपुमपे- क्षया चरितविशेषेण नवोऽन्यादृश इव । 'सुभाषितेन गीतेन युवतीनां च लीलया । चेतो न भियते यस्य स वै मुक्तोऽथ वा पशुः ॥ इति वचनात् । अथवा । नूयते स्तूयत इति नवः । अथवा नवस्तरुण: । तरुणं दृष्ट्वा कामिनीनां कामचेष्टा जायत एव । अथवा तस्मिन्पक्षे गोपीनां निभृतं भावं निरीक्ष्येति व्याख्येयम् । तदा साकूतस्मितेत्यादि चतुर्णामपि पदानां भावविशेषणपक्षे निक्षेपः । मुग्धमनोहरमिति क्रियाविशेषणम् । अत्र विदग्धो नायकः । समुद्रयाशिषावलंकृती | शार्दूलविक्री- डितं वृत्तम् । परिकरोऽलंकारश्च । अत्र यत्सकलकामिनीकामपूरकस्य कामजनकस्य विलासवती विलासादिभिरगृह्यस्य यन्नवत्वविशेषणेनान्यादृशत्वमुपपादितं तद्विचार्य- · 'स्तोकोऽल्पे चातके' इति विश्वः । 'स्यानुच्छकरतु स्तबकः' इत्यमरः । 'लता ज्योतिष्म- तीवृक्षशाखावलिप्रियङ्गुषु' इति विश्व: । 'कासार: सरसी सरः' इत्यमरः । 'स्वीरले म लिकायां च प्रोक्ता शिखरिणी दुधैः' इति विश्वः ॥ ११ ॥ १ 'मूलार्धदृष्ट' इति पाठः । २ 'दयिताकासः' इति पाठः । ३ अस्य पद्यस्य व्याख्या रसमअरीटीकापुस्तके गलितास्ति । Dglicad by Google