पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C सगः २] रसिकप्रिया-~~-रसमञ्जर्याख्यटीकाद्वयोपेतम् श्री जयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । 31 सुखमुत्कण्ठित गोपवधूकथितं वितनोतु सीलम् ॥ सखि० ॥ ९ ॥ 31 - अपिच | दरमुकुलिते ईषन्निमीलिते नयनसरोजे यस्य येन वा । एतच च्युतिकाल- सूचकम् । उऊंच भरते– 'मूर्च्छना मीलनं चाक्ष्णोथ्युतिकालस्य सूचकम् । सर्वमेत त्परिज्ञाय साधयेच स्वयं ततः ॥' अपिच निःसहा असमर्था निपतिता शयन एव तनुलता यस्याः । एतेन विपरीतसुरतं सूचितम् । तदुक्तं कोकेन – 'स्वेच्छया मि- लितवल्लभेऽथवा योषिदाचरति पुरुषायितम् । आदितो घटितय कामेव वा तं निपात्य मरषद्विश्वेष्टते || चक्रवद्रमति कुश्चितत्रिका भ्रामयेश्च जघनेऽथ तव्रते । सर्वतः कटि- 5 तटभ्रमो यदि प्रेमपूर्वमिदमुक्तमुन्नतम् ॥ एतेन च्युतिकालोत्तरावस्था सूचिता । तदु भरते - अङ्गे स्वेदः लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुसे

  • नार्या विरागेच्छा च गम्यते ॥' अपिच । मधुसूदनं मधुविनाशिनम् । उदितमनोज-

मभ्युदितकामम् ॥ ८ ॥ अपिच । श्रीजयदेवेति । इदं गीतप्रतिपादितप्रमेय कव्युत्तम्भितवतृत्वेनोत्कण्ठितगोपवधूकथितं राधाकथितं सुखं वितनोतु । अर्थात् गायतां शृण्वतां च । किंविशिष्टम् । श्रीजयदेवेन भणितम् । जयदेवभणितरूपमि- अर्थः । श्रीजयदेवेति सर्वत्र श्रियः पद्मावत्या आराधको जयदेवः श्रीजयदेव इति

मध्यमपदलोपी समासः । पुनः किंभूतम् । अतिशयेन मधुरिपोर्निधुवनशीलं सुरतच

रितं यत्र तत्तथेति । उत्कण्ठितेत्यादि । उत्कण्ठिता नायिका बिप्रलम्भः शृङ्गारः । अत्र 5 -: ४९ E ? र मिः सहासमर्था अत एव किसलयशयने निपतिता तनुलता यस्यास्तया । अनेन सुरता- न्तसमय उक्तः । तदुक्तम्- 'अशे स्वेदः थत्वं च केशवस्त्रादिसंवृतिः । जाते च्युति-

सुखे नार्या विरामेच्छा च जायते ॥ इति । नन्वभिसारे विघ्नबाडुल्यात्कथमेतावान्क्रिया-
कलाप: संभविष्यतीत्यत आह --मधुसूदनमिति । मधुनामानं दैत्यं सूदितवान् यस्तस्या

मिसारविघ्ननिवारणे कियान्परिश्रम इति भावः । कीदृशं मधुसूदनम् । उदितस्तत्काल- = त्रुटितः मुक्काहारकाचीगुणस्तस्य स्थानम् । पुनः सचन्दनं संजातपयोधर श्रोणी परिसरस्य - रशनादिना मछज्जितस्मितराभाया अनविलोकनादिना पुनराविर्भूतो मनोज: कामो यस्य तम् । तदुक्तम् – 'अबस्तने च्युते प्रीतिरुपचारैरुपस्कृताः । सविशम्भकथायोगैस्ते रतिं → नयते पराम् ॥” इति । अत्रोस्कण्ठिता नायिका । तदुक्तम् – 'नैवागतः समुचितेष्यपि - वासरेषु प्राणेश्वरः स्वगुरुकार्यत्रशेन यस्याः । दुर्वारवृत्तविरहज्वरतापिताकी मुत्कण्ठितां बदति तां भरतः कवीन्द्रः ॥' इति ॥ ८ ॥ श्रीजय देनेति । इदं जयदेवकविना भणितं यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं सुखं तनोतु विस्तारयतु पठत शृण्वतां च कीदृशम् । मधुरिपोः श्रीकृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवरूपम् । } Google Dgilized by