पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [ सर्गः २ चरणरणितमणिपुरया परिपूरितमुरतवितानम् । मुखरविशृङ्गलमेखलया सकचग्रहचुम्बनदानम् ॥ सखि० ॥ ७ ॥ रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् || सखि ०||८|| म्वननस्वक्षतताडनानि । संमर्दनं प्रसरणं खल भिक्षितानि । जिह्वाप्रवेशरसनाप्र- हणं तु नाभी क्षोभं रतं वदति बाह्यरतानि तज्ज्ञः ॥ ६ ॥ अपिच । चरणेति । चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः | ग्राम्याख्यबन्धसूचनायोतमिदम् । तदुक्तं रसिकसर्वस्वे – 'उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम् ।. ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भनेतां किल नागराख्यम्' ॥ परिपूरितः संपू र्णतां नीतः सुरतवितानः सुखावसरो येन प्रस्तावो वा ॥ अपिच। मुखरा वाचाला कलम काची यस्याः । अथ 'मुखविलमेखलया' इति पाठः । अपिच । सकच- प्रहं केशघ्रहणेन सहितं वुम्बनदानं यस्य ॥ ७ ॥ अपिच । रतिसुखेति । रतिसु- •खसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदैकाप्रीभावस्तेन अलसा मन्थरा । एतेन च्युतिसुखसान्निध्यं सूचितम् । उक्तंच रसिकसर्वस्वे- 'मुरुष खज नाश्लेषः सीत्कारो वीतलज्जता । अावधूननं नार्याथ्युत्तिसान्निध्यसूचकम् ॥ - स्त्रयोः' इति विवः । 'चिकुरः कुन्तलो वालः कचः केश: शिरोरुहः' इत्यमरः ॥ ६ ॥ एतावस्पर्यन्तं चुम्बनालिङ्गनादिना सप्तविधं गाभरतमुक्तम् । संप्रति बन्धाख्यमष्टमरतमा- ह-चरणेति । चरणयो रणितो शब्दायमानौ मणिखचितौ नूपुरी यस्याखवा । एतच भ्रमरिकंनाम विपरीतरताभिप्रायेणोक्तम् । तदुक्तं रतिरहस्ये 'चक्रवमति कुचिता- विका भ्रामरं नृजपने समुच्छ्रि इति। कीदृशम् । परिपूरितं सुरतबितानं रतिविस्तारो येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । भ्रामरकबन्धश्रान्तां विदित्वा किस- लयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः कीदृश्या। पूर्व मुखरा शब्दाय माना पश्चाविश्वाटितगुणा मेखळा काभी यस्यास्तया । अनेन प्रेङ्गोलिखितनामक विपरीतरतमुक्तम् । तदप्युक्तं पुरुवायितप्रकरणे – 'स्वजघनमेव दोलायमानं सर्वत्र आ मयेदिति प्रेङ्गोलिखितम्' इति । तत्र सर्वत्र शब्दो मनोरमाकारेण व्याख्यातः । मध्या- पूर्वपश्चिम दक्षिणोत्तरमागे चेति रहस्ये सर्वतः कटितटभ्रमो यदि प्रेमपूर्वमिदमुक्तं मूलितमिति । अत्रापि सर्वशब्दार्थः स एव । कीदृशं तम् । सकचमहं केशप्रहणसहितं चुम्बनदानं यस्य तम् | केशग्रहणपूर्वकचुम्बनं विपरीतमेवोक्तम् । तदुक्तम्-शृङ्गारे चुम्पने कार्ये पुंसालिङ्गनपूर्वकम् । विपरीतरते नार्या सकचग्रहचुम्बनम् ॥” इति । 'मे- "खला खड़गन्धः स्यात्काची शैलनितम्बयोः' इति विश्वः ॥ ७ ॥ पुनः कीदृश्या मया-- रतिसुखेति । रतिसुखसमये सुरतसुख प्राप्तिकाले लोकोचरां काष्ठां प्राप्तो यः संभोग | द्वाराख्यो रसस्तेनालसया मन्थरया । कीदृशं कृष्णम् । दर ईषन्मीलिते मुद्रिते नयनस.. रोजे नेत्रकमले यस्य तम् । एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता । तदुक्तं रतिर- इस्थे– 'मूर्च्छना मीलनं चाक्ष्णोक्युतिकालस्य लक्षणम्' इति । पुनः कीदृश्या भया । - Dglized by Google