पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• यतया सुन्दरकपोलम् । अनेन सात्विकविकाराविर्भावः सूचितः । यदुकं भरते- 'स्मरणे संगमे चैव प्रियस्यालोकने तथा हेतुत्रयं समासाद्य सात्विकः संप्रवर्तते ॥ स्वेदः कम्पोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमञ्जुप्रलयावित्यष्टौ सात्विका • मताः ॥ अपिच । श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः सा । श्रमजलसिकमिति वा पाठः । श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या • • इति वा । सकलशब्दः सम्पूर्णपर्यायो वा ॥ अपिच । उत्तमकाममदादतिलोलम् ।

अतिसतृष्णम् ॥ ५ ॥ अपिच । कोकिलेति – कोकिलकलरषयोः कूजितमिक

कूजितं यस्याः । कलरवशब्दः पारावतपर्यायः । एतदपि सुरताधिकारायोक्तम् ।

• तदुक्तं रसिकसर्वखे -- 'दात्यूहलानकमयूरकपोतहंसपारावतादिरुतवद्ध्वनितं रतान्ते । • तन्मिश्रनिश्वसितसीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ । अपिच । 1 = जितो न्यकृतः कामशास्त्रविचारो येन । वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः । अपिच । श्लथकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा ॥ अपिच नखैर्विलिखितो- कितो निबिडः स्तनभारो येन । एतेन बाह्यरतमुक्तम् । तदुक्तं भरते-'आश्लेषचु- सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् कोकिलकलरवक्कूजितया जितमनसिजतन्त्रविचारम् । श्लषकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् · ॥ सखि ० ||६|| लोला ख्यातं रसज्ञैरववृष्टसंज्ञम् ॥ इति । कीदृशम् । पुलकावल्या रोमाया ललितौ मनोहरौ कपोलौ यस्य तम् । पुनः कीदृश्या मया । मदनचिन्तया जनितं जलं प्रस्वे- दस्तेन सिक्तमार्द्रे कलेवरं यस्यास्तया । कचिद् श्रमजलसक्तकलेवरयेति सुगमः पाठः । कीदृशं दम् । पर उत्कृष्टो यो मदो इर्षस्तेनातिशयेन लोलं चलम् । 'काये च कले- वरम्' इति विश्वः ॥ ५ ॥ पुनः कीदृश्या मया । कोकिछेति । कोकिलस्य कलोऽन्य- क्तो मधुरो यो रसः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया। अनेन कूजिताख्यं बाझरत- मुक्तम् । तदुक्तं पञ्चसायके – 'पिकशिखिकलहंसमायपक्षिमजानां स्वरितमनुकरोतील- जना मन्मथार्ता | मुखदशनपिबन्ती तत्कवीन्द्रा वदन्ति स्वनितमिति समा सा चित्रसं- - भोगकाले ॥” इति । ननु वात्स्यायनादिश खेऽन्य एवं क्रम उक्तः । तदुक्तम्-'आश्लेषं प्रथमं कुर्याद्वितीयं चुम्बनं तथा । तृतीयं नखदानं च दंष्ट्राषातं चतुर्थकम् ॥ पञ्चमं क्षेपणं प्रोक्तं षवं प्रहरणं तथा । सप्तर्म कण्ठशब्दक्ष बन्धाख्यं चाष्टमं रतम् ॥” इति । तथा चात्र कण्ठशब्दस्य सप्तमरतस्याओं वक्ष्यमाणनखदानादिरतात्माकरणे श्रीकृष्णस्य रसिक- तामङ्गः स्यादित्यत आई - जितेति । जितोऽवशातो मनसिजतन्त्रस्य कामशास्त्रस्य वि चारो येन तम् । अयं भावः । चतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य स्वानुकूलोत्तमनायिकासंनिधौ रसमझतया क्रमस्मरणाभावान्न दोषः । तदुक्तम्-'रति- चक्रप्रवृत्तस्य नैव शास्त्रं न च क्रमः' इति । पुनः कीदृश्या। ऋथा: केशग्रहणपूर्वकचु. •म्बनादिदानेन शिथिलाः कुसुमैराकुला न्यासाश्च कुन्तला यस्यास्तया । नखेन लिखितः क्षतयुक्तः कुतो घनस्तनमारो येन तम् 1 अन्न लिखितपदोपादानात्पङ्गजपत्राख्यं नख- दानमुक्तम् । तदप्युक्तं पचसायके- 'अस्यूर्ध्वमेकं स्फुरितोर्ध्वरेषं प्रातुः क्षतं पङ्गजपत्रसं- शम् । दोर्मूलनामिस्त्रननक्षसंधानस्योपयोग मनुते महेशः ॥ " इति । 'तन्त्रं प्रधानशा- Dglized by Google I "1 $