पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४९ प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् || सखि०||३|| सङ्गमकुले रत्युत्पाताद्युपप्लवे । चौरिकयाभिसार: स्यात्स्खदारानिह रक्षयेत् ॥ निशि रात्रौ । अपिच किंभूतम् । रहसि गुप्तस्थाने निलीय तिरोभूय वसन्तम् । अपिच किं. भूतया । चकितेन विलोकिता सकला दिशो यया सा । कुत्र कृष्णो वसतीति गवेषि- तुमभिसरन्ती सख्यो मां माद्राक्षुरिति लजया त्रासोत्कम्पेनेति । अपि किंभूतं रत्युत्सा- हृवशेन इसन्तम् ॥ २॥ अपिच ॥ प्रथमेति । उपभुक्तचरेऽपि हरौ प्रथमसमागम इव | लजितया तत्कालीनाश्चेष्टाः कुर्वन्त्या वा । बहुकालान्तरितमीलितेन प्रथमसमागमता । अपि किंभूतम् । पटुचाटुशतैरनुकूलम् । सान्लनक्षमप्रियवचनशतैरनुनयपरम् । तं भवति । 'प्रथममिह हि देयं पुगपुष्पादिकं स्यान्मृदुमधुरवचोभियजये- भने । करतलमथ गात्रे भ्रामयन्शश्वदस्याचुरितमुदरपृष्ठे मन्दमालिष्य द- बात् ॥' प्रथमसमागमे कामिन्यो लजन्त्यो मानमावहन्ति । तथाच-लिष्ट: कण्ठे किमिति न मया मूढया आणनाथक्षुम्बत्यस्मिन्ददनविकृतिः किं कृता किं न दृष्टः । श्रीफ: कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चासापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥” इति भरतः ॥ अपि किंभूतया । अतएव सुदु मधुरं यथास्यात्तथा सितपूर्व भाषणं यस्याः सा तथा । अपि किंभूतम् । शिथिलीकृतजघनदुकूलं । श्रयीकृतं जघनस्थितं पट्टवस्त्रं वा । अन्तर्भावितणिजर्थत्वात् ऋथीकरणे समस्य हेतुत्वम् -- सङ्गमादेव लथमभवदिति । तदुक्तं भरते- 'कान्ते तल्पमुपागते शिथिलिता नीवी वयं बन्धनात् बासो विश्लमेखलागुणवृतं किश्चित्रितम्बस्थितम् । एतावत्सखि बेझि केवलमहं तस्याइसने पुनः कोऽसौ कास्मि रतं च कीदृशमिति स्वल्पापि मे न स्मृतिः ॥" देवं विलोकिताः सकला दिशो यया तादृश्या । कुत्र कृष्णो निलीय तिष्ठतीति कृत्वामि- सरन्तीं मां मा कश्चन पश्यत्विति च शक्तिं पश्यत्येवेति च भावः । कीदृशं कृष्णम् । रतौ यो रभस उत्साहस्तयुक्तों यो रसः शृङ्गाराख्यस्तेन इसन्तम् । क्रीडायां कालक्षे- पासहिष्णुम् । तथात्मप्रकटनार्थे पुनः स्थितमपि मामियं न पश्यतीतिकृत्वा इसन्तमिति भावः । 'निभृतं रह एकान्तम्' इति धरणिः । 'रभसो वेग उत्साहः' इत्यमरः ॥ २ ॥ पुनः कीदृश्या मया । प्रथमेति । प्रथमसमागमलज्जितया । एवमवधायाहमागता संप्रति कथ- मेतस्याये प्रकटयाम्यात्मानमिति लज्जाकारणम् । कीदृशं कृष्णम् । पटुनायिकाप्रसादन. • दक्षं यच्चाटुशतं प्रियवचनशतं तेनानुकूलम् । पुनः कीदृश्या मया । मृदु कोमलं मधुरं माधुर्यगुणयुकं भाषितं यस्यास्तया । सदीयचाटूक्तिभिरपहृतलज्जया । किंचिरिस्मतभाषि- तयेत्यर्थः । पुनः कीदृशं कृष्णम् । शिथिलीकृतं स्मितानुरागानुकूलां मां ज्ञात्वा ऋषीकृतं जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम् । अशेषनायकमणिश्रीकृष्णदर्शनेन दृढबन्धापि नीवी स्वयमेव स्खलिष्यति ततो मेखलालम्वितं जघनस्थितमेव वासस्तेनापहरणीय- मिति जघनेत्युपात्तम् । तदुक्तं रतिरहस्ये – 'ओष्ठाग्रं स्फुरतीक्षणे विचलत: कूपो- दरे मत्स्यवद्धम्मिल: कुसुमाकुलो विगलति प्राप्नोति गन्धं पुनः । प्रच्छन्नौ बजतः स्तनौ प्रकृटितं श्रणीतदं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्ग योषिताम् ॥' 'चटु Digilized by Google