पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ गीतगोविन्दकाव्यम् चकितविलोकितसकलदिशा सखि हे केशीमथनमुदारं रमय मया सह मदनमनोरयभावितया रतिरभसभरण इसन्तम् । [सर्गः २ सविकारम् ॥ ध्रुवम् ॥ २ ॥ पदं व्याक्रियते ॥ सखि हे इति । हे सखि, मया सह केशिमथनं कृष्णं रमय काम- केली: कारय । किंभूतम् । उदारं महान्तम् । किंभूतया मया । सविकारं नानाविकार- सहितम् । विकारः कामजो भावः कुचोदरादिप्रकटनं । तदुक्तं रसिकसर्वखे- 'नाभीमूल- कुचोदरप्रकटनव्याजेन यद्योषितां साकांक्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशनसंयमौ च कमितुर्मित्रादिसंदर्शनं सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानु- रागेङ्गितम् ॥” इति । रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामके लीच्छाभावितान्तःकरणया । अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाइल 'मदनमनोरथानां भावो विद्यते यस्मिन् स भावी । तस्य भावो भाविता तथा । किमु भवति । यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः । एवं रसः संपन्नो भवति । तथा चोक्तम्-'चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः । भोगो विप्रलम्भव स शृङ्गारो द्विधा मतः ॥' अथवा किंभूतं हरिम् । सविकारम् मानसभावसहितमिति कृष्णविशेषणम् । इतिभुवः । अथ पदानि | निभृतेति । • तमेवोभयनिष्ठं भावं सूचयन्त्याह । किंभूतया मया । निभृतनिकुञ्जगृहं गतया वि विककुअगेहं गतया । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः' इत्युक्तत्वात्तथा- प्यवसरोचितं व्याख्यातव्यम् । एतेनाभिसारस्थानमुकम् । तदुकं भरते – 'विवाहे तीर्थयात्रादी बन्धनोत्सबके तथा । नटनृत्ये तथा केली जागरोद्यानसंगतौ । असती- मालवरागः एकताली तारुध । गीतार्थस्तु - हे सखि, मया सह केशिमथनं कृष्णं रमय । कीदृश्या मया । मदनस्य यो मनोरथ बच्छा तयुक्तो यो भानो रत्याख्यः स जातो यस्या- स्वादृश्या | यहा । मदनमनोरथेन भावितया प्राप्तया । ननु को बेद मया प्रार्थने कृते कदाचिकायात इत्यत आह । उदारमौदार्यगुणसंयुक्तम् । तथा च स्वामितमवश्यं सदा- स्यस्येवेति भावः । कीदृशं कृष्णम्। सविकारं विकारो मानसो भावस्तत्सहितम् । तदान्मोन्या- नुरागपूर्वकस्वेन शब्दवरं (?) पुष्ट थर्थम् । अन्यथा रसाभावो भवतीति भावः । यद्वा सविकारमिति क्रियाविशेषणम् । विकारः स्तनप्रान्तादिप्रकटनं तत्सहितं यथा स्यादेवं मदनमनोरथभावि• सयेत्यर्थः । तदुक्तं रसिकसर्वस्वे – 'नाभीमूलकुचोदरप्रकटनं ब्याजेन यथोषितां साकाङ्क्ष मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशनसंयमौ च कमितुमित्रादिसंदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्वत्सानुरागेङ्गितम् ॥' अत्र केशिमथनपदोपादानं सामर्थ्यख्या- पनाय | तत्प्रयोजनं च निःशककेलिप्रतिपादने भवितेत्यत्र प्रथमव्याख्याने तारकादिवा- दितच् । द्वितीये पक्षे ‘भावितं वासिते पक्षे इति विश्वः । पुनः कीदृश्या मया । निम्नत- मेकान्तं यत्रिकुशरूपं गृहं तं प्रति गढ़या कीदृशं कृष्णम् । निशि रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम् । एवंभूतं मां राधा पश्यत्विति कुतोऽपि मस्त्र- तारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः । पुनः कीदृश्या । चकितं यथा स्या- १ 'रभसरसेन' इति पाठः । ● Google Dgilized by