पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४३ गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते वहति च परीतोष दोषं विमुञ्चति दूरतः । युवतिषु वैलतृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १ ॥ मालवगौडरागेण एकतालीतालेन च गीयते । प्र०॥६॥ निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । गणयतीति । हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति । तर्हि वद कि करोमि । किंविशिष्टे । युवतिषु गोपीषु वलत्तृष्णे | वलन्ती संभजमाना तृष्णा . स्पृहा यस्य तस्मिन् । अपिच मां विना विहारिण्यपि क्रीडाशीलेऽपि । अत्र अपिशब्दः पुनर्योज्यते । किंविशिष्टं चेतः । वामं मयि विपरीतचरितम् । विपरीतत्वे हेतुमाह । यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति । कृतानप्यपराधांस्त्यक्त्वा । अपिच भ्रमादपि भ्रान्ति प्राप्यापि कोपं नेहते न चेष्टते । पुनरसंतोषकाले परितोषं वहति । अपिच सन्तमपि दोषं दूरतो विमुवति। नीरागजने सानुरागम् । अत एव वामम् । इय- मुत्कण्ठिता नायिका तल्लक्षणम् – 'उद्दाममन्मथमहाज्वरवेपमानां रोमाबकण्टकित- महकमावहन्तीम् । संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः क चीन्द्रः' ॥ 'उत्का भवति सा यस्या वासकेनागतः प्रियः । तस्यानागमने हेतुं चिन्त- यन्त्याकुला यथा' | अत्र हरिणीवृत्तम् । यमकं शब्दालंकारः । संशयदीपकावर्थालंकारौ । क्रियौचित्यं च ॥ १ ॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीलमारोप्य कृष्णेन सहानुसन्धानमभिलषन्ती आह । वर्णयतितालेन - निभृतेति । पूर्व ध्रुव- ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आइ--- गणयतीति । मे मनः कृष्णे पुनरपि काममभिलाषं करोति तर्तिक करोमि । कीदृशे कृष्णे | युवतिषु नहीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एवं मां बिना वि हारिणि वारंवारं विवरणशीले न तु विहरति । कीदृशं मनः । अत एव वामं प्रतिकू- लम् । वामे हेत्वन्तरमाह-गणयतीति । तस्य गुणानां सौन्दर्यादीनां ग्रामं समूह गणयति परिसंख्याति आमं क्रोधं भ्रमादपि नेहते न वाञ्छति । दोषं वैरमधीरणादिकं दू- रतो विमुश्यति । तत्र हेतुमाइ – वहतीति । परितोषं संतोषं वहति । अत्र विभाव- नाविशेषोकी अलंकारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनाव | अन्या- अनाशक्तिरूपहेतु वैराग्यहेतुसत्त्वेऽपि वैराग्याकथनाच्च । तथा च काव्यप्रकाशे– 'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्वैिभावना । विशेषोतिरखण्डेषु कारणेष्वफलावचः ॥ एवा च का- व्यप्रकाशकृता व्याख्याता -- हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना | मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिरिति । 'प्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके' इति विश्वप्रकाशः । 'आमः क्रोधे रवौ दीप्तौ इति । 'कामः स्मरेऽभिलाषे च' इति च ॥ १ ॥ अथोत्कण्ठिता राधा सखीं स्वमनोरथानाइ – निभृत निकुअति । गीतस्यास्य गौड- १ 'चलत्' इति पाठः । 1 by Google Dgilizard by