पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सर्गः १] रसिकप्रिया-रसमअंर्याख्यटीकाद्वयोपेतम् राज्ञा कुम्भेन तेन व्यरचि विवरणं नव्यस विसर्गे- डरीणां दक्षेण सर्गे प्रथमपरिमिते गीतगोविन्दसर्गे ॥ यत्र स्यादुर्जरी रागस्तालो झम्पेति भागशः । यथाशोभं प्रयोगोऽपि गद्यपद्याचितान्तरः ॥ आभोगान्ते खरा: पाटाः पुनः पद्यानि कानिचित् । सामोददामोदरायः प्रबन्धो भ्रमरः पदम् ॥ इति सामोददामोदरभ्रमरपदनामा चतुर्थः प्रबन्धः ॥ इति श्रीमेद्दपाटसमुद्रसंभवमेरोहिणीरमणेन कुम्भकर्णेन विरचिते गीत- गोबिन्दविवरणे सामोददामोदरनामा प्रथमः सर्गः ॥ १ ॥ इत्यर्थः । 'तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ' इत्यमरः । 'उत्ताल: स्यादेम- कुम्भे गर्ने चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्ता लवंगमे' इति विश्वः ॥११॥ इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचिताय श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमअर्याख्यायां प्रथमः सर्गः ॥ १ ॥ by Google Dgilized by