पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् २१ तव चरणे प्रणता वयमिति भावय ए कुरु कुशलं गणतेषु जय जय देव हरे ॥ ८ ॥ श्रीजयदेवकवेरिदं कुरुते मुदम् ए मङ्गलमुज्ज्वलगीति जय जय देव हरे ॥ ९ ॥ तन्मुखाध रसुधापानकरत्वात् । इति ध्रुवः ॥ ७ ॥ तव चरणेति । उपसंहरति । हे उफस्वरूप श्रीकृष्ण । वयं तव चरणं प्रणताः तव चरणे कृतनमस्कारा इति भाषय ? चिन्तय । इति पदम् । प्रणतेष्वस्मासु कुशलं कुरु । जयेत्यादि ध्रुवः । 'भू शुद्धिचिन्तामि- - श्रणेषु चुरादिः परस्मैपदी । तस्य प्रयोगो भावयेति ॥८॥ श्रीजयेति । अत्रालापः | J 1 मलेति । हे हरे | इदं मङ्गलं नाम गीतं गीतविशेषो मुदं प्रीतिं कुरुते । कस्य ते तव | इति अप्रयुज्यमानस्खान्यपेक्षया । अथवा । इदं गीतं ते तब मुदं कुरु । कुरुते

  • इत्यर्थः । अथवा | इदं महलं मङ्गलगीतं जयदेवस्य मुदं कुरुते । अमुदं मुदं ददातीति

मुदं वा । ते इति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते। अथवा । इदं गीतं गायतां

शृण्वतां मुदं कुरुते । अथ तेगीतं त्वत्संबन्धि गीतं गायतां शृण्वतां च मुदं कुर्ति-

त्याशीः । तस्य श्रीजयदेवस्य कवेः । किंभूतम् | उज्ज्वलम् | रम्यगानाद्यखिलैमीत- गुणैर्युकं भीतशङ्कितादिदोषरहितम् । श्रितकमलाकुचेत्यादि । मङ्गलं नाम छन्दः । त लक्षणम्-‘मङ्गलं मङ्गळाख्येन छन्दसा तालसंयुतम् । विलम्बितलयोपेतमुत्सवे गीयते जनैः'। कारगणैः प्रतिपदगतैश्चैव । मङ्गलमाहुरिदं सुषियः खलु युक्तम् । तथा च संगीतराजे– 'छन्दसा मङ्गलाख्येन खननं गद्यपद्ययोः । आलापश्च प्रतिपदं नानागमक- पेशलः ॥ ध्रुवः प्रतिपदं रागो ललितस्ताल उच्यते । आदिताल: स्खरास्त्वेताः प्रबन्धे ते प्रतिष्ठिताः ॥ स हरिविजयादयश्च मङ्गलाचार उच्यते । इति हरिविजयमङ्गलाचार नामाष्टमः प्रबन्धः ॥ श्रितेयष्टपद्यां धीरललितो नायकः शृङ्गारी वा । लक्षणमुक्तं प्राक् | जयदेवस्य रतेर्भावः ॥ ९ ॥ ! ' गिरिविशेषो मन्थानदण्डभूतो येन तादृश। अनेन सामर्थ्यमुक्तम् । पुनः कीदृश | त्रि- यो लक्ष्म्याः मुखमेव चन्द्र आक्कादकारित्वात्तस्य चकोर । अत्र लक्ष्मी मुखचन्द्राधरसु. वापरमोत्कण्ठत्वेन भगवतश्चकोरत्वनिरूपणम् । अनेनापि रतिकौशलमेदोक्तम् । ‘प्र- त्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः' इत्यमरः । अनया सप्तपचा नायकगुण उक्तः । नायकगुणस्तु – 'त्यागी कुलीनकुशलोऽथ रतेषु विशः......कवित्वे च गुणी धानादयः । भव्यः....सोभावान्सुभगोऽभिमानी स्त्रीणामतः शुभवचा इह नायक: स्यात्' इति ॥ ७ ॥ कविः सर्वनायकोत्कृष्टं श्रीकृष्णं स्तुत्वा सर्वभक्तानां स्वस्यापि चाभीष्टं प्रार्थयते – तवेति । वयं तव चरणे पतिता इति भावय जानीहि । ननु मया तज्यातमेव तादृशभवतां किमिष्टं कर्तव्यमित्यत आह - कुरु इति प्रणतेषु अनसे का- मदेवे सति कुशलं विमराहियं कुरु ॥ ८ ॥ श्रीजयदेवेति । श्रीजयदेवकवेः ! इदं उदितं । पदमिति शेषः । कुशलं विघ्नराहित्यं उज्वलं गीतं गानं यस्य सादृशं 'शतिं भीतमुत्सृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसिगतं तथा स्थानविवर्जितम् ॥ Google Dgilized by