पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ [सर्गः १ गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ प्र० ॥२॥ श्रितकमलाकुचमण्डल धृतकुण्डल ए कलितललितवनमाल जय जय देव हरे || ध्रुवम् ॥ १ ॥ गीतगोविन्दकाव्यम् पचौ भ्रमर' इति भ्रमरो नाम छन्दः ॥ 'वालभुजङ्गमललितं' इति छन्दचूडामणिरपि । 'छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः । पदान्ताभोगरुचिरस्ततः पाठखराश्वितः ॥ दशावतारकीर्त्याढ्यधवलोऽयं प्रबन्धराट् । रागोऽत्र मध्यमादिः स्यादादितालो विल- म्बित:' | 'लय: स्यान्मागधीरीतिः शृङ्गारोऽत्र रसः स्मृतः । कीर्तनं वासुदेवस्य विनि- योगो नृपोत्सवें ॥ १२ ॥ इति दशावतारकीर्तिधवलो नाम प्रथमः प्रबन्धः ॥ इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति । तत्रेदमाद्यं पदम् । ललितरागेण लध्वादिताल इति आदिताले गीयते ॥ 'गीतमुद्राह्यते येन स उग्राहः प्रकीर्तितः । आभोगस्त्वन्तिम इति ध्रुवत्वाच ध्रुवः स्मृतः ॥ उग्रहादिधातूनां वि श्रामभूमित्वात् । अन्यानि च उडाहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम् । एव मन्यास्वष्टपदीषु ज्ञेयम् ॥ श्रितकमलेति । अत्र 'ए' काराद्यालापो ज्ञेयः | जय जय देव हरे इत्यत्र ध्रुवः | श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोध- नम् । धृते कुण्डले येन स तथा तस्य संबुद्धिः । ए इति एतदन्ते रागपूर्ले गानवे- लायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम् । कलिता धृता ल नित्यमीनाद्याकृतयः किमिति मया धृता इत्याशङ्क्य अवताराणां प्रयोजनमाह - वेदा नुद्धरते इति । वेदानुदरते मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय जगद्भुवनं निवहते कच्छपरूपेण धारयते । पुनः भूगोलं भूमण्डलमुद्विभ्रते वराहरूपेणो प्राप यते । पुनः कीदृशाय । दैत्यं हिरण्यकशिपुं नरसिंहरूपेण दारयते विदारयते । पुनः किंभूताय । बलिं दैत्यं छलयते वामनरूपेण वद्र्यते । पुनः कीदृशाय । क्षणक्षयं कुर्वते परशुरामरूपेण दुर्वृत्तक्षत्रियाणां नाशं कुर्वते । पुनः कीदृशाय । पौलस्त्यं रावणं श्री- रामचन्द्ररूपेण जयते । पुनः कीदृशाय । हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररू- येण कलयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छ. यते नाशयते । 'आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः ॥ १२ ॥ पूर्वे केलयो जयन्तीत्युक्तं केलिश्च नायकोत्कर्ष विना न संभवति । तस्मात्समस्तनायक- चूडामणेर्भगनतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नेव मङ्गलान्तरमंथाचरति चितेति । गीतस्यास्य गुर्जरी रागस्तालब्ध प्रतिमठः । गीतार्थस्तु हे हरे, जय जयजयेत्यादरे द्विवे- चनम् । इदं तु ध्रुवपदम् । नायकगुणानाह–श्रितेति । श्रिमाश्रितं कमलायाः कुच- मण्डलं येन । लक्ष्मीप्रियत्वेन धनाढ्थत्वमपि सूचितम् । 'प्लुतमात्रे प्रवृत्तिः स्यापत्र ताले निरन्तरम्। प्रतिमठः स विशेय: (?) सा गीयते रसः ॥' कीदृश - तेति । धृते कुण्ड = कर्णाभरणे येन तादृश । पुनः कीदृश | कलिता धृता लम्बिता वनमाला मनोहरा । चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश । एतद्विशेषणद्वयेन सेव्यत्वमुक्तम् । 'कमला। Dgilized by Google