पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६ ॥ कुर्वन्त्रसीति वर्तमानसामीप्याद्वा प्रवाहानादित्वेन प्रतिषामनावतारं छलनप्रारम्भापरि- । समाप्तत्वाद्वर्तमानापदेशः । वामनस्याकारेण खर्वत्वात्प्रभाप्राग्भारेणाविभाव्य स्वरूपत्वा- दद्भुतत्वम् ॥ क्वविक्रमणे विक्रमत्रयकरणे । अत्र हेतुगर्भविशेषणम् । पदेति । पद- - नखनीरेण जनितं जनपावनं येन । इदमत्राकूतम् | बलिना वामनस्य चरणार्घे किय- माणे सहसा वृद्धिमाप्ते चरणार्थे यदुदकं गृहीतं तन्नखमात्र एव पर्याप्तम् । अतः पदनीरे वक्तव्ये पदनखनीर इत्युक्तिः । अथवा तृतीये पदविन्यासे चरणाप्र एवं ब्र- झलोकमितो शटिति ब्रह्मणा दीयमानार्घजलजनितविष्णुपादाभ्रसंभवजलेन पावन इति । अत्राद्भुतो रसः । अतिशयोक्तिरलंकारः । इति पञ्चमम् ॥ ५ ॥ अथ परशु- रामः । धृतभृगुपतिरूप इति ध्रुवे विशेषः । क्षत्रियेति । एतत्पदस्य पुराणकथासापेक्षा व्याख्या हे राम, जगत्त्रपयसि । क्व । पयसि जले। किंभूते जले । क्षत्रियरुधिरमये क्षत्रतजविकारे । परशुराम: किल क्षत्रक्षयं कृत्वा कुरुक्षेत्रे रामहदतीयें क्षत्रशोणि- तजलेन पितॄनताप्सीदिति पौराणिकाः । तत्रायापि जगत्स्नाति, अपगतपापं च भवति । । तदेव कविराई । अत्रापि स्नानं प्रति रामशब्दस्यैव प्रवृत्तिनिमित्तत्वात्स्नपयसीति पदान्तरा- ध्याद्वारेण भूतार्थालंकारस्थाने लये गतिश्चिन्तनीया ॥ यस्त्वं रूपयति स जयेति वा । किंभूतं 1 जगत् । अपमतपापमिति हेतुगर्भ विशेषणम् । अत एव शमितभवतापं शमितो भवता- पोऽपगतभवतापत्वादाध्यात्मिकादिदुः खत्रयं येनेति तत्तथा ॥ अत्र भाविनि भूतवद्दु- •

हे 7 आश्चर्यनामन, विक्रमेण पराक्रमेण बलिं दैत्वं छलयसि वचयसि । भगवा- नुपेन्द्रो वामनरूपं कृत्वा बलेः सकाशात्पदत्रयपरिमितां भूमिं प्रार्थ्य पश्चागृहद्रूपं प्रकटी- । कृत्य चतुर्दशभुवनं पदत्रयेणापूर्य तद्दपराधेन तं बध्वा चाषः क्षिप्तवानिति पुराणप्रसिद्धिः । अद्भुतलमेवाइ – पदनखेति । पदनखसंबन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं ज- नानां पावनं पावित्र्यं येन तादृश | अत्रापि प्रवर्भमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठन- खामेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दप्रक्षालनादे- वागतं द्वितीयाबरणजलं ब्रह्मदसार्येण बलेनैकीभूतं क्रमेण मृत्युलोकमागतं गजेति प्र-

सिद्धं लोकान्पाक्यतीति पुराणप्रसिद्धिः । अत एव भूलोकस्थितेनापि वामनेन ब्रह्माण्डज-

लस्यानयनादाचर्यम् । 'अम्भोर्णस्तोयपानीयं नीरक्षीराम्बु सम्बरम्' इत्यमरः ॥ ५ ॥ परशुरामावतारं स्तौति – तभृगुपतिरूपेति । हे केशव, भृतं भृगुपतेः परशुरामस्य रूपं येन सादृश, जय । परशुरामावतारप्रयोजनमाह-क्षजियेति । क्षत्रियाणां रुषि- राणि प्रचुराणि यत्र तादृशे पयसि कुरुक्षेत्राख्यतीर्थजले जगप्राणिजातमपगतपापं यथा । स्यादेवं रूपयति । यदवधि परशुरामेणैकविंशतिवारं क्षत्रियान्हत्वा तद्गुधिरैः कुरुक्षेत्रे पत्र हदान्विधाय पितॄणां तर्पणमकारि तदवधि तन्महातीर्थे जातमिति पुराणप्रसिद्धिः । की- २ Google Dagilized by