पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १]

रसिकप्रिया-रसमञ्जयोंख्यटीकाद्वयोपेतम्

११

क्षितिरतिविपुलतरे तव तिष्ठति पृछे धरणिधरणकिणचक्रगरिछे । केशव धृतकच्छपरूप जय जगदीश हरे । २ ॥ वसति दशनशिखरे धरणी तव लग्रा शशिनि कलङ्ककलेव निमग्रा ॥

केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥ दम् ॥ १ ॥। केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम् । अत्र केशव धृतमीनशरीर जय जगदीश हर इति पाठ: ॥ इति धुवपदम् ॥ गानवेलायां केशव केशव इति द्विरुत्कि: ॥ अत्रार्धमागधी रीति: ॥ अत्र केशवस्य केवलशब्दवा

प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च ॥ धृतमीनशरीर इति मत्स्यावतार: ॥ अत्रोपमातिशयोत्ती अलंकारौो । उत्साहस्थायीभावो वीरो रस: ॥ दशखपि पदेषु

धीरललितो नायक: ॥ अथ कूर्म: । केशवेल्यादि धुवपदं पूर्ववत् । धृतकच्छपरूप इति ' कूर्मीवतारकथनं विशेष: ॥ तवेति ॥ तवातिविपुलतरे विशाले अतिक्रान्तं विपुलतरं तरिंमश्ध धरणीधरणेन हेतुना जातं यत्किणचकं तेन गरिछे गौरवयुत्ते पृछे क्षितिस्ति श्रति इति भवप्रवाहस्यानादिखादनेकवारं धरणीधरणेन चिहबहुखम्। इति द्वितीयप दम्॥ २ ॥ अथ वराह: । वसतीति ॥ धृतसूकररूपति धुवे विशेष: । धरणी पृथ्वी तव दशनशिखरे दंट्राग्रभागे लमा संसक्ता वसति । केव । शशिनि चन्द्रमसि ममा ह्यमिल्यत आह—प्रलयेति ॥ त्वं प्रलयपयोधिजले प्रलयकालीना: परस्परमिलिता ये पयो

! धय: समुद्रास्तेषां जले निमजन्तं वेदं मीनशरीरमुपादाय धृतवानसि।कथम्। अखेदं यथा

। स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरित्र यत्र तत्तथा । अत्र पयोधिपदत्वेनैव जलत्वे प्राझे पुनर्जलपदोपादानमन्तर्धानादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम् । तथाच निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भाव: । ‘पृथु रोमा झषो मत्स्यो मीनो वैसारणोSण्डज:’ । १ । कच्छपरूपं स्तौति-ध्टतकच्छपेति। हे केशव धृतकच्छपरूप धृते कच्छपस्य रूपं येन तादृश, जय । ननु कच्छपरूपं मया कस्य हतोर्धतमिल्यत आह—क्षितिरिति ॥ तव पृछे क्षिति: पृथ्वी तिष्ठति । तिष्ठतीति वर्तमानकालनिर्देशेनाधुनापि तव पृछे क्षितिस्तिष्ठतीति कच्छपावतारप्रयोजनं सर्वलोकप्र सिद्धमेवति भाव: । ननु पधपधाशत्कोटियोजनविस्तृता पृथ्वी मम पृछे कर्थ स्थितेत्यत

आह–अतिविपुलतर इति । अतिशयेन पृथ्व्यपेक्षयाधिकविस्तीणें ।पुनः कीदृशे । थरणीति । धरण्या: पृथ्व्या धारणेन यत्किर्ण चक्र रक्ताकृतिमृतरुधिरमण्डलं तेन गरिछे

गौरवयुतेत । ‘कूमें कमठकछपौ’इत्यमरः । ‘त्रणचिहेघुणे किणः’इति हारावलिः ॥ २॥ वराहरूपं स्तौति–ध्टतशूकरख्पेति ॥ हे केशव धृतश्कररूप, धृतं शूकरस्य रूपे येन तादृश जय । क्रोडावतारपरिग्रहप्रयोजनमाह-वसतीति ॥ तव दशनशिखरे दन्ताग्रे

लझा संश्लिष्टा धरण: पृथ्वी वसति । कुत्र केव । शशिनि चन्द्रे निमझा कलङ्ककलेव ला