पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् - वाच: पलवयत्युमापतिधरः संदर्भशुद्धि गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन- } स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥४॥ =

53 बन्धः । वैष्णवा अधिकारिणः । दीपकमलंकारः । द्रुतविलम्बितं वृत्तम् । द्रुतविल- म्बितमाह नभौ भरौ' । पाञ्चाली रीतिः । कौशिकी वृत्तिः ॥ अत्र मधुरकोमलकान्त- पदावलीत्यादिपदैविलासकलासु कुतूहलस्यौचित्योद्भावनेन शृङ्गाररसखरूपानुरूपो वा- = क्यार्थ उन्निद्रो भवति । तथाचोक्तम् – 'औचित्यमुचितं वाक्यं सन्ततं संमतं सताम् । त्यागोवैिश्वर्यशीलोज्ज्वलमिव श्रुतम् ॥ ३ ॥ इदानीं कविः कविगणनायां पर- रपि कविभिरहं परिगणित इति स्वप्रशंसाथै क्षेपकमपि तत्कृतं श्लोकं स्खप्रबन्धस्य कुर्व- • शाह – वाच इति । तानेव परगणितान्कवीन्स्वस्वगुणेनोपश्लोकितानाह ॥ उमापति-

  • धरनामा कविः | वाचो नाणी: पल्लवयति विस्तारयति । साकूतैर्विशेषणैर्गद्यादिप्रबन्धे
चतुरः । अपरं च । गिरां वाचां संदर्भशुद्धि गुम्फवैशधं जयदेव एव जानीते । शर-
  • मसंज्ञः कविः दुरूहद्भुतेः श्लाघ्यो दुर्विचारपदपदार्थज्ञानात्प्रशस्यः । शृङ्गारप्रधाननिर्दो-

पार्थनिर्माणैराचार्यगोवर्धनस्पर्धी कोऽपि न । एतेन तस्य सर्वाधिक्यमुक्तं भवति ॥ अप-

  • अनेनैव पदन्यासा: कामं धारामधुच्युतः ॥ बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन

-B वर्षिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ औज्ज्वल्यकान्तिरित्यादुर्गुणं गुणविपश्चितः । पुरा- पचित्रस्थानीय सेन वन्ध्यं कवेर्वचः ॥ इति । अर्थमधुरत्वादिलक्षणं तु थामने। तथा च तत्सूत्राणि-—‘उक्तिवैचित्र्यं माधुर्ये' 'अपारुष्यं सौकुमायें' 'परुषेऽर्थेऽप्यपारुण्यं । यथा मृते यशःशेष इत्यर्थः' 'दीप्सरसत्वं कान्तत्वम्' इति ॥ ३ ॥ तद्गुणविशिष्टापि सरस्वती लक्ष्मण- सेनमहाराजसभालु महाकवी नामुमापतिधरादीनामस्ति साकिं श्रोत्राणां न सुखावहेत्यत इति । उमापतिधरनामा लक्ष्मण सेनामात्यो वाचः पञ्चषयति विस्तारयति । तथा चोमापतिधरस्य वब्याधुर्यशून्यं शब्दार्थगुणशून्यं सच्चित्राख्यमधमकाव्यं न सहृदयक्ष- दयमाह्लादजनकमिति भावः । शरणनामा कविदुरूहस्य काव्यस्य शीघ्ररचने लाघ्यः स्तुत्यः | तथाच शरणकवेरपि काव्यं गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं चेति तदपि न बिंद- ग्धमनोविनोदास्पदमिति भावः । तथा शृङ्गारोत्तरेति । शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र, वृक्कारेणोत्तरं प्रधानं वा यत्सहा मेयमुत्तमं वस्तु सस्य रचनैः कवितायां ग्रन्यनैराचार्यगोव- र्थनस्पर्धी गोवर्धनाचार्येण सह स्पर्धावान्कोऽपि न विश्रुतो न ख्यातः । अत्र शृङ्गारेत्या दिना शृङ्गाररसप्रधानकाव्यरचनायामेव तस्य सामर्थ्यम् । रसान्तरवर्णने तु सोऽप्यप्रौढ एवेति तत्काव्ये वर्णनीयार्थस्य शुद्धत्वेऽपि माधुर्यगुणसंपन्नपदरचनायां सोऽप्यशतश्चेति ध्वनितम् । इतरविद्याध्ययनादिनाचार्यत्वं सत्काव्यरचनायामप्रयोजक्रमिति सोपहासमुक्त- माचार्येति । तथा च स न सत्कविर्नापि सत्कविहृदयं तस्येति भावः । धोयी कविक्ष्मापतिः धो- चीनामा कबिराजः श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थमाही। तस्योश्चारितमात्रमहित्व- ★ Google Digilized by