पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम् श्रीवासुदेवरतिकेलिकथासमेत. मेतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥ -- स्खेऽपि - 'किं स्यात्परत्रेत्याशा यस्मिन्कार्ये न जायते । न चार्थम्नं सुखं चेति शिक्षा- 3 स्तस्मिन्व्यवस्थिताः' ॥ इति । परस्त्रीगतोऽध्ययं रस उपनिबध्यमानो न पातकाय ।

यतः -- 'कान्तासंमिततया' इत्युपदेशप्रामाण्यात् । यथा— एवं श्रीषासुदेवरतिके-

लिकथासमेतम् । श्रीश्च वासुदेवश्च तौ । तयो रतिकेलिकथासमेतम् । अत्र स्त्रीनामला- - ञ्छितं सर्वे श्रीरिति । श्रीशब्देन राधाभिधीयते । अथवा श्रीः शोभा लक्ष्मीर्वा तद्वतो वासुदेवस्य । तदसूचि पूर्वपये माधवशब्देन । रतिकेलीति । सुरतकीडाकथनेन वा रत्या शृङ्गारस्थायीभावेनानुरागेण याः केलय: कथाः परस्परसंकथनानि तत्समेतम् । - अथ कविरात्मनो विशेषणद्वारेण सरस्वतीचरणकिंकरत्वं अनु च प्रबन्धस्य पद्मावतीदे- A = सर्गः १]

वतासमाराधनफलत्वमाह - वाग्देवतेति । वाग्देवताचरितेन चित्रितं संजातचित्रं चि- - त्तसद्म यस्य स तथा सरस्वत्यनुस्मरणपरहृदय इत्यर्थः । अपरं च । लक्ष्मीचरणसेव कायणी: । पद्मं करेऽस्ति यस्याः सा पद्मावती लक्ष्मीः । 'शरादीनां च' इति दीर्घः । .. अथ पद्मावती अष्टाक्षरमन्त्राधिदैवतं तस्याश्चरणचारणेन परिचर्याविशेषेण चक्रवर्ती ।

  • कविराज इत्यर्थः । 'पद्मावती' तस्य कलत्रमेके बदन्ति यत्तन्न विचारचारु । यतः स-

दांचारपरम्परैषा गृह्णन्ति तन्नाम न नाम सन्तः ॥ कर्मादि सदैवतसंप्रयोगे तत्कीर्तनं किं न विशेषगर्हम् । रहो विहाय वचनापि दृष्टं सतां स्वकान्ताप्रणयादिकं तु ॥' अत- - स्तव्याख्योपेक्षा । एवं यद्यप्यस्ति तत्त्वं तथापि महतामिहालौकिकचमत्कारिचरितं किं- • चिदीक्ष्यते – 'तथाहि सत्यभामाझे ननत नरकान्तकृत् । देहार्थे च बभारेमामीशो

5: - 3 योगिवरोऽपि सन् ॥ अथवा भक्तियोगस्य खभावः कोऽप्यनीदृशः । यतस्तद्योग- > युक्ता हि गणयन्ति न लौकिकम् ॥ अथात्मा जायते यस्यां सा जायेति श्रुतीरणात् । तत्स्वरूपपरस्वत्वात्सा भक्तिर्या तया सह ॥ तथाहि धर्मकार्याणि न सन्त्यन्त्र तया विना । सर्वेषु धर्मकार्येषु पयुक्ता दक्षिणाङ्गगा | किं तु सा भक्तिरत्रोक्ता

योपचारेण वर्जिता । तां विनाऽतोऽनुरज्यन्ति सन्तः स्खेनेष्टदैवते ॥ कारित्वादथ

. स्त्रीयां जायां नर्तयतीह सः । परार्थनिष्ठबुद्धीनां न हि लोकव्यतिक्रमः ॥ लोको वेद- स्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । तत्र लोकस्य मुख्यत्वात्तदुक्तिर्नान्यथा भवेत् ॥ अतः पद्मावती तस्य कलत्रमिति नान्यथा | परभागवतस्यास्य जयदेवस्य युज्यते ॥ तीति ध्वनिः । तथाच यद्यपि कृष्णकेलिवर्णनमन्यत्रापि ग्रन्थे वर्तते तथापि पूर्वैवाणितमपि लोकोत्तरापूर्वसत्काव्यरचनानिबद्धमतिचमत्कारकारि भविष्यति । यथा पुरुषैरभिवीयमान एवार्थोऽन्येषां वायनोवचनम हिमारूढोऽन्यमेव श्रोत्रचमत्कार करोतीति नानर्थको मे प्रयास इति भावः । पुनः कीदृशः कविः | पद्मावती नाम जयदेवपत्नी तस्याश्चरणयोर्य- ऋचारणं संचारणम् । नर्तनमिति यावत् । तेन चक्रवर्ती । नटसार्वभौम इत्यर्थः । एतेन कवेः कृष्णभक्त्याधिक्यं शृङ्गारित्वं च ध्वनितम् । तेन सरसकाव्यकरणेऽधिकारः सूचितः तदुक्तम्– ‘श्रृङ्गारी चेत्कविः काव्यं जातं रसमयं जगत् । स एवाशृङ्गारी यत्र सर्वे विर- सतां व्रजेत् ॥' इति । केचित्त पद्मा इति संज्ञां विधत्ते सा इति । पद्मावती लक्ष्मीस्तस्या- Dgilized by y Google