पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् नकनिमित्तता । मेषाडम्बरतादेस्तन्महव्याख्यानकौशलम् ॥ अन्यहेतुभिरन्यस्थोत्पत्ति- श्वेद्दृश्यते तदा । विस्मयस्थायिभाववादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान शृङ्गारो = न हास्यो रहसीतः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् ॥ तस्मादत्र वि- प्रभावानुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोञ्चलितयोः स्वतः ॥ यथा द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त्र एव हि ॥ एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुफेन भावकेन विभावि-

  • ताः ॥ तस्मात्काव्याभिप्रायसूचित शृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति । अत्र

मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चैतसोऽन्यथावृत्तिः सूचिता । = अम्बरमिति खच्छन्दविहारमा कृथा इति । वनभुव इति बहुवचनेन नानाव- स्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य स्वच्छन्दप्रच्छन्नकामुकयोग्य- ॥ त्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल इति रतिश्रमनिराससाधनशिशिरसमीरसद्भावार्थम् । अयमिति रत्युद्रेकाकुलतया खा- द्वेष्वप्यौदासीन्यद्योतनाय । यथा श्रीहर्षमिश्रस्य हंसेन खात्मनि निराशीभूतेन– 'गति- स्तयोरेकतरस्तमर्दयन्' इत्यायभाणि । यथा वा श्रीकालिदासस्य ईश्वरेण तयावगणिते आत्मन्यनास्थापरत्वेन - 'अयं जनः प्रष्टुमनास्तपोधन' इत्याद्यवादि । अत्र वर्णवृत्त्य- नुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु– 'तत्सिद्धिहेतावेक- स्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ' । यथा - 'दुर्वारा: स्मरमार्गणाः प्रियतमो 'दूरे' इत्यादि । उत्तरार्धे चाशी: । तयोजनं च - सर्वोत्कृष्टास्वाः केलयो विलासकलासु कुतूहलिनः पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टि:-- सेष्टा संसृष्टिरे- तेषां भेदेन यदिह स्थितिः' इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिल- कायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्छुसुन्द- रवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा - 'ममानि द्विषतां कु- लानि समरे त्वत्खद्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा । मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ ॥' अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तत्र । तल्लक्षणा- भावात् ॥ लक्षणं तु ... ·· · काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र 'वपुःप्रादुर्भा- वात् –' इतिवद्धेतोर्वाक्यार्थता । नापि 'प्रणयसलीलपरिहासरसाधिगतेः' इतिवदने- कपदार्थता । नापि ‘भस्मोदूलन भद्रमस्तु भवते' इतिवद्धेतोरेकपदार्थता । तस्य गतिं त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वचित्तचमत्क- तिमातनोति ॥ तर्हि काव्यचारुतानिबन्धनशृङ्गाररसस्वीकारेण रसवदलंकारता इत्यपि ससि' इत्यमरः । 'दोषा नक्तं रात्रौ' इति च । 'त्रस्तो भीरुभीरुकभीलुका:' इत्यपि । 'निदेशः शासनं च सः' इति च । 'निकुञ्जकुक्षौ वा की लतादिपिहितोदरे' इति च । रहश्श्रोपांशु चालिङ्गे एकान्तार्थेऽव्ययम् ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक- १ नैषधे, Digiticard by Google