पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १ - मर्थः । तानेव भावानाह - अम्बरमाकाशं मेघैर्मेंदुरं सान्दस्निग्धं वर्तते । अपरं च । तमालमैः श्यामा वनभुवो वर्तन्ते । अपरं च । नकं रात्रिकालः । एवं देशकालव- स्तुलक्षणा विभावाः सूचिताः । किमुक्तं भवति । अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्यास्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति । राधाद्या आलम्बनविभावाः । भीरुरित्य- स्यानुभावः । हर्षावेगशङ्कौत्सुक्यत्रीडाचपलतादयो व्यभिचारिणः । इत्थं कार्यकारणसह- कारिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासू- यालक्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तम्- 'कारणान्यथ कार्याणि सहकारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेत्राव्यकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावायैः स्थायीभावो रसः स्मृतः ॥ तथा चाभाणि भरतेन- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्प- त्तिः-' इति । एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयम- बुवा कैश्चिव्याख्यातं तत्तावत्र विचक्षणपरीक्षाक्षममीक्षामहे । तथाहि । इत्थं नन्दनि- देशतो नन्दादेशाचलितयोः केलयो जयन्ति । इत्थमिति किम् । राधा काचन गोषिका । तस्या नन्देन संबोधनम् । हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय त्व- य्मेव मम विश्वास इति । तदा नायकस्य शिशुत्वेन परवशत्वं, तस्याथ धात्रीलं, न- न्स्य दूतीकर्म, शृङ्गारविभावानां भयानकहेतुत्वं, कविनिरूपितरसस्यान्यथात्वं चाप- द्यते । तत्र तेषामायुष्मतां क उपालम्भः । यतः – 'निर्देशो भाषणादेशसामीप्यार्थमजा- नतः । आदेश एव विश्रान्तमवेर्व्याख्या भवेन्न किम् ॥ लोके किं कूपमण्डूकः समुद्रमपि तत्समम् । न वेद्र वेदवादोऽयमिति श्रुतिभिया किल ॥' अथैवं नन्दादेशादनु तथा ग्राम्य- तायां शृङ्गारो विनाशितो भवति । यथाह --'अथ शृङ्गारपरता सुतरां सा तिरस्कृता । यतः कुलवधूवत्सा चमत्काराय संवृता ॥ श्वशुरे वदति प्रायः सूनो रतमनु स्नुषाम् । सा नाम प्राम्यतापीष्टा सापि नेष्टा विपश्चितः । प्रयुक्तं कविना द्विवं तदाशय- मजानतः (ता) | नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते । नायकत्वं यदाम्नातं हरे: काव्यकृताकृता । तस्यां तस्मिन्विनिक्षिप्ते गतिः का नाम तस्य ते ॥ यो गीतगोविन्द इति प्रबन्धो गोविन्दनेतारमनु प्रबद्धः | राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः क- थमत्र स्यात् ॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तश्रो भवितुं मुधार्हति गुरोराज्ञा विचार्या न यत् । तत्रेदं तु विचारणीयमिह यो यस्याः करो दी- यते रक्षायै स च कामयेत यदि तां तत्किंचिदयावधिम् ॥ शृङ्गारोपक्रमे चात्र भया- काननभूमयस्तमालद्गुमैस्तमालवृक्षैः श्यामाः । कुत्र जयन्तीत्यत आह -- प्रत्यध्वेति । यमुनाया: कूले प्रत्यध्वकुञ्जद्रुमम् । अध्वन्यध्वनि कुझे कुञ्जे द्रुमे द्रुम इत्यर्थः । यद्वाऽध्वनः कुखान् द्रुमांलक्षीकृत्येत्यर्थः । न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र 'द्वितीयाटौस्स्वेनः' इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम् । अन्वादेशविषयत्वाभावात् । किंचित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । किंचित्कार्य विधातुमिति । अपूर्वे बोधयितुमित्यर्थः । भीरुत्वस्य अनु वाक्यत्वेन विवक्षितत्वात् । 'अम्बरं व्योनि वा- १. काव्यप्रकाशे ४ उल्लासे. by Google Dgilized by