पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् श्री कुम्भकर्णनृपतिर्विवृतिं तनोति गानं निधाय सरसं रसिकप्रियाहाम् ॥ ४ ॥ श्रीवैजयायेनसगोत्रवर्यः श्रीबप्पनामा द्विजपुङ्गवोऽभूत् । हरप्रसादादपसादराज्यप्राज्योपभोगाय नृपोऽभवद्यः ॥ ५ ॥ यदन्वये निर्जिततर्कवादिपदः पदं तत्परमा व्यभाति । (?) श्रीमेदपाटे गुहिलप्रधाने यत्राभवन्भूपतयः प्रसूताः ॥ ६ ॥ तन्त्र क्रमाद्भव्यपरम्पराढ्ये हम्मीरनामा नृपतिर्बभूव । चन्द्रादिरमप्रकरक्रमेण रत्नाकरे कल्पतरुर्यथासीत् ॥ ७ ॥ दानानि संगतवनीपकमात्रपात्र- मासाथ यो ददिरनन्तगुणानि कामम् । पश्चाननो विषमधाडिषु यः प्रसिद्ध- चक्रे मृधान्यखिलशत्रुभयावहानि ॥ ८ ॥ तस्मादभूत्सत्तनयः प्रभूतनयः परायः सदयः शतायुः । श्रीक्षेत्रसिंहः प्रतिपक्षनागसिंहः पराहंकृतिमत्तसिंहः ॥ ९ ॥ ततोऽभवल्लक्ष उदीतलक्षविपक्षपक्षक्षयकारदक्षः । गयाविमोक्षास्थितधर्मरक्षः स्वक्षः कृतत्र्यक्षसमस्तलक्ष्यः ॥ १० ॥ तन्नन्दनो निर्जितपूर्वराज चारित्र संपादित मेदिनीकः । श्रीमोकलेन्द्रः प्रणतारिमौलिमाणिक्यभाभासितपादपद्मः ॥ ११ ॥ श्रीकुम्भकर्णस्तदनु क्षितीन्द्रः क्षितिं बिभर्तीन्द्रसमानसारः । शेषादिकेभ्यो धरणे धरित्र्या भरस्य विश्राणितविश्रमः सन् ॥ १२ ॥ स श्रीशभक्तिप्रवण: प्रवीण: संगीतशास्त्रेऽखिलशास्त्रवेत्ता | श्रीगीतगोविन्दसुगीतकस्य नव्याकृति व्याकृतिमातनोति ॥ १३ ॥ जिला तु पृथिवीं कृत्वा तत्पतीन्करदायिनः | राधामाधवसारस्य रसिको रमतेऽधुना ॥ १४ ।। प्रत्यज्ञायि प्रबन्धो यो जयदेवेन धीमता । न तस्य विद्यते लक्ष्म सर्वारुपलक्षितम् ॥ १५ ।। अतः स्वरादिभिः षड्भिरङ्गैः संयोज्य तथ्यताम् । नीत्वा गीत्वा तदा हिला कुटीकासु प्रवर्त्यते ॥ १६॥ शृङ्गारे सप्रपञ्चे रस इह रुचिरौचित्ययुक्तौ प्रकृष्टे- ऽलंकारे नायिकाया गुणगणगणने वर्णने नायकस्य । गीतौ प्रीतौ च वृत्तौ लयमनु रसिकाः कौतुकं चेत्तदेमा दोषैर्मुक्ता गुणाढ्याः शृणुत नरपतेः कुम्भकर्णस्य वाचः ॥ १७ ॥ स किं बन्ध: श्लाघ्यो व्रजति शिथिलीभावमसकृ द्विचारेणाक्षिप्तो ननु भवति टीकापि किमु सा । श्यामतामरसदामसुन्दर: पादपकजनमत्पुरन्दरः । वर्धमानभवदावपावकः पातु कोऽपि वसुदेवशावकः ॥ २ ॥ [सर्गः १ ● Google Dgilized by = 7 S r