पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 श्रीः श्री जयदेवकविविरचितं गीतगोविन्दकाव्यम् । कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया महामहोपाध्यायशंकरमिश्रनिर्मितरसमञ्जर्याख्यव्याख्यया च संवलितम् । प्रथमः सर्गः १ मेपैदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय | रसिकप्रिया. कल्याणं कमलापतिर्दिशतु मे यः कौस्तुभे राधया वीक्ष्य स्वं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम् | आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं तिर्यग्वक्तिकन्धरं वलितया सासूयमालोकितः ॥ १ ॥ सोऽव्यान्मामरविन्दनाभ उदयद्यनाभिपद्मालया पद्मा पद्मविमीलमीलनविधिप्रावीण्यवन्नेत्रयोः । योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरा- वस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत् ॥ २ ॥ दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं शम्भुर्विश्वजयश्रियः परवशीकारैकसत्कार्मणम् । यत्रैकाङ्गनवीनविभ्रमरसादेकाहगुप्तेरना- खादात्संभवद्भुतैकपरमा जागर्ति हेमाद्रिजा ॥ ३ ॥ नवा मतङ्गभरतप्रमुखान्सुगीत- संगीतशास्त्रनिपुणाञ्जयदेववाचाम् । रसमञ्जरी. शंकरजगदम्बिको पङ्केन खेलन्तम् । लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः ॥ १॥ Dilized by Google