पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ एतटीकाकर्ता श्रीकुम्भनृपतिस्तु संप्रति लोके 'मेवाड' इति नाम्ना प्रसिद्धे मेदपाठदेशे राज्यं चकारेति टीकावतरणिकात एव ज्ञायते । अस्य राज्य समयस्तु विस्तसंवत्सरस्य चतुर्दशशतकस्य प्रथमपाद आसीदितीतिहासतोऽवगम्यते । अत्र प्रकाशिता द्वितीया टीका रसमञ्जर्याख्या तु महामहोपाध्याय श्रीदिनेश्वरात्मजेन महामहोपाध्यायश्रीशेकरमिश्रेण संप्रत्यज्ञातकुलादिविशेषणस्य श्रीशालिनाथाभिधानस्य पुरुषस्याज्ञया विरचितेति टीकापुष्पिकातो ज्ञायते । एतहीकाया आदर्शपुस्तकमेकम- स्मत्सुहृद्धरैः श्रीमद्भिः पणशीकरोपाव्हेर्षासुदेवशास्त्रिभिर्मंहता प्रयत्नेन संपादितम् । तदनुरोधेन च संशोध्य प्रकाशितेयमपि टीकात्र बालोपयोगितया । भटकानुसारेण पाठान्तराज्यपि टिप्पणीषु नियोजितान्यस्मिन्संस्करणे मूल- विवेकार्थम् । एतत्पुस्तकस्य मुद्रितपत्र संशोधनकर्मणि प्रथमं श्रीमद्भिर्वासुदेवशास्त्रिभिः कियत्स- हाय्यं कृतम् । किंतु अग्रे मानुषखभावसुलभशरीराखास्थ्यवशात्स्वदेशं प्रति यातेषु तेषु निरुक्त संशोधनकर्म मय्येवापतत् । अतः प्रमादायत्किश्चिन्यूनमत्र दृश्येत तत्पर- मदयालुभिः सुधीभिः क्षन्तव्यमिति सविनयं प्रार्थयति विद्वदनुचरः तेलङ्गोपाख्यो रामकृष्ण सूनुर्मङ्गेशशर्मा | Digilized by Google 1